पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
[षष्ठ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

पुरुषं निष्कर्ष यमो बलन्” इति श्रुतिस्मृतिप्रसिद्रत्वादिति पूर्वपक्षे कृचा-‘शब्दादेव प्रमितः ‘हृद्यपेक्षया तु मनुष्याधिकारत्वात्’‘कल्पनात् ’ ‘ज्योतिदर्शनात् ’ इति चतुर्भिसूत्रैः सिद्धान्तः कृतः । तेषां चायमर्थः । अङ्गुष्ठप्रमितः परमात्मा, शब्दादेव ईशानो भूतभव्यस्य'इति ईश्वरत्वदाचक्रेशनशब्ददेव । ननु कथ तर्हि परमात्म- नोऽङ्गुष्ठमात्रत्वमित्यत्राह-हृद्यपेक्षया तु मनुष्याधिकारांचात् '। हृदि हृदये परमात्मनो वर्तमानस्वत् तदपेक्षया अङ्गुष्ठमात्रत्वमुपपद्यते । न च वरतुरगादीनामङ्गुष्ठशन्यानां हृदयस्याष्ठप्रमिनस्वभावात् तदन्तर्वर्तिनः परमात्मनः कथमष्ठमात्रत्वमिति वाच्यम् ।। उपासनाविधायिशास्त्रस्य मनुष्याधिकारिकत्व तेषां चाक्षुषसंभवान् तहृदयवर्तिनः अङ्गुष्ठसमपरिमाणहृदयावच्छेदनिबन्धनानुष्ठप्रमितवे ननुपपत्तिः। ‘करग्पनात् । यदिदं किंच जगत्सर्वं प्राण एजति निम्नृनम् । महद्भये यज्ञमुद्यतमिति समस्त प्राणिकोपनहेतुभयहेतुत्वस्यास्मिन्नष्ठप्रमितं आम्नानान नभ्य च । परमात्मधर्मत्वस्य भीषास्माद्धानः पवत' इत्यादिश्रुतिप्रतिपन्नत्वात् अङ्गुष्ठप्रपमितः परमात्मा । ‘ज्योति दर्शनत् ' 'न तत्र सूर्यो भानि न चन्द्रतारकमिति अष्ठप्रमिते सकलस्तेजश्छा- दकज्योतिसम्बन्धप्रतिपादनात् तादृशज्योतिसम्बन्धस्य आथर्वणे श्रमसम्बन्धितया प्रतिपादितत्वाच्च अनुष्ठममनः परमात्मेत्यर्थः ।

तथा--'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिः बुद्धेरात्मा महायरः । महतः परमव्यक्तमव्यक्तापुरुषः परः । पुरुषान्न परं किंचित् । सा काष्ठा सा परा गति:’ इति वाकये सांम्यप्रक्रियाप्रत्यभिज्ञानान् पंचविंशातिरिक्त पुरुषनिषेधाच सांख्याभिमनमन्नद्मकं प्रधानमेव अव्यक्तशब्देनाभिधीयत इति आनुमानिकमप्येकेषामिनि चेदिति सूत्रम्नण्डेन पूर्वपनं कृव। ‘शरीररूपकविन्यस्त गृहीतेर्दर्शयति च' 'मृते तु तदवान ’ 'मदधीनस्वार्थचत् ' 'ज्ञेयत्वावचनाश्च बदतीति चेन्न प्राज्ञो हि प्रकरणात् ‘त्रयाणामेव चैवमुपन्यासः प्रक्षध' 'महद्वेति सप्तभिः सूत्रैसिद्धान्तः कृतः । तेषां चायमर्थः । आनुमानिकं नाब्यक्तशब्दाभिलप्यम् । उपसनोपयोगिवशीकरणाय ‘आमानं रथिनं विद्धि शरीरं रथमेव चेति वाकये रथिरथादिभावेन रूपितेषु आत्मशरीरबुद्धिमनन्द्रियविषयेषु रथपकामना 'शरीरं थमेव चेति विन्यस्तस्य शरीरस्यैवब्यक्तशब्देन प्रहणसंभयात् । अस्मिथ प्रकरणे