पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

''''कठोपनिषद्भाष्यटिप्पणी''''

श्रीनिवासं परं ब्रह्म प्रणिपत्य प्रणीयते ।

रङ्गरामानुजमुनिकठभाष्यस्य टिप्पणी ।

प्रथमवल्ली

श्रिया मह म्या सादरसंश्रितवक्षस्स्थलम् । अनाचलवारं शेषाचलगरुडाचल- नारायणाचलञ्जनाचलसिंहाचलवृषभाचलवेटाचलः सप्त अचः । तदुपलक्षणार्थमिह अन्य- तमस्य अनाचरस्य ग्रहणम् । तस्मिन् भासमानं सबहदयारूदकं उसमरसं भगवन्तं श्रीनिवास नित्यर्थः । 1. खस्तय ताम् ऋव. १०-१ ७८-१. ५. “ स एवमुक्तः पुत्र एकान्ते परि देवयावकर । कथपिति । उच्यते। बहूनां शिष्याणां पुत्राणां ज्ञ एमि प्रथमः सन् मुख्यया शिष्यांदङ्कस्येत्यर्थः । मध्यमानां चे बहूनां मध्यमयैव कृत्या एमि । नाधमय कदाचिदपि । किंस्यिशुभस्य कर्तव्यं प्रयोजनम् । मया प्रतेन करिष्यति यकर्तव्यमद्य । नूनं प्रयोजनमनपेक्ष्यैव क्रोधवशादुतGन् पिता” इनि] ।। • तथापि तत, पितुर्वचो मृथा माभूदिदं मन्वा परि देवनापूर्वकमाह पितरं शोकाविष्टं किं भयकमिति । (अनुपश्यति" इत्यन्यत्र । ६. तयेति चार्थे । यथेत्यनुषज्यते । तदाह यथा गतिं । पूर्वं यथा। आसन् तदनुपश्य । परे च यथा भवति तत्प्रतिपय । कथमासन् , कथं भवति । तत् स्पष्टयह मस्यमिवेति । पृषे सर्वेऽम्रियन्त । इदानीन्तना अपि म्रियन्ते । ते सर्वे पुनर्जनिष्यते । तस्मात सर्वजन्तुसाधारणोऽयं जननमरणधर्मः । स चेन्ममापि तत्र के: शोकः इति कृतघो मन्त्रः (मृषावादप्रसनं विना ) सोकपनोदनार्थं पितुराश्वमनपरोऽपि भवितुमर्हतीति भाति । ७, “ प्रोष्यागतं यमममात्या भाय या ऊचुर्वोधयन्तः । ८. "प्रनिशतप्राध्येष्टप्रार्थना आशा । निहतभ्राप्यार्थप्रतीणं प्रतीक्षा । इयम्यत्र । ५. “ यद्यपि भवदनुपूर्वेण स मम स्यात् तथापि त्वदधिकसम्ग्रसदनार्थमननेनोपोथ तमे त्रिं प्रति श्रीनघरान् धूणीय अभिप्रेतार्थविशेषान् प्रार्थयस्ख' इत्यन्यश्च । तस्मानि तदेन अनश्नतो रात्रित्रयामं परामृश्य तस्माद्यति तत्स्थाने यथै ' प्रतिनिधिप्रतिशतं य यस्’ इति सूत्रेण पञ्चमीति ियुकमिति पर्यालोचनीयम् । १० . “ प्रतीतिः लब्धम्मूतः। स एवायं पुत्रो ममागत इkत श्रयमवालस्यर्षः! →