पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ii

११. एतदनुरोधेन त्वां ऋषािघान्' इति मूळपाठेन भाव्यमिति भाति । तदैष छन्दः सामवस्थमपि । अथास्थिते द्वादशाक्षराणि भवन्ति । त्रिष्टुमि एकादशभिरेव भाव्यम् ।

१४. तत् भया उच्यमान अग्नि तदनुबन्धि चान्यत्। ‘‘स्वर्गीय हितं स्वर्गसाधन• मणेिन प्रजानन् विशतवानहं प्रभवोमि । तन्निबोधेति च शिष्यबुद्धिसमाधानार्थं “चनम् । अमेिं स्तौति-अनन्तलोकामेिं खर्गलोकफलप्राप्तिसाधनम् । अथो अपि प्रतिष्ठामाश्रयं जगतः विराडूपेण । तमेतमग्नि मयोच्यमानं जानीहि । निहितं स्थितं—गुहायां विदुषां युद्धौ निमियमित्यर्थः *।

१५. ‘लोकादिं लोकानामादिं प्रथमशरीरित्वादग्निम् ।

१६. अस्य तुष्ट इति तोषहेतुत्वं पूर्वमुकम्। आदरव्यञ्जनाय वचनकर्मत्वं वसुं मृत्योर्म इमत्थविशेषणं दातुं च पुनरिह तभव्रवीत् प्रीयमाणो महमि’ इत्युच्यते । सङ्गम्। अन्यत्र काप्यदृष्टमव्युत्पादितमिदं पदम् । सृ गतौ कैज्दे इति धातुद्यात् सरत्क-प्रसरच्छब्दा इथएँ पृषोदरादिवेन सृजेति रूपं भवतीति कृत्वा शब्दवतीं रम्नमालामिति व्याचक्षत इति भाति ।

  • यदा चम् अकुत्सितां गतिं कर्ममर्थं गृहाण । अन्यदपि कर्मविज्ञानमनेकफलहेतुत्वात्

स्वीकुर्विस्य’ ।” इत्यर्थान्तरमप्यन्यत्रोक्तम् । परन्तु अनन्तरवJयां ‘नैतां सुझां वित्तमयी मवास : ’ इति पुनःप्रयुकस्यास्य पदस्य व नैतामवाप्तवानसि सृकां सृतिं कुत्सितां मूढजनधृत्तां विलमर्थं धनप्रायम “ इति कुत्सिता गतिरिति व्याख्यानं दृश्यते । सूधातोः सृतिरर्थः।। • का 'इति पुरुष इत्यादाविव कुर्सितार्थे परनिपातादि पृषोदरादिपाठात् इति निष्पाति रभिमतेति भाति । एवं कुत्सिता गतिरिति उपरि व्याख्याने स्थिते कथाभिह अकुसित गति रिति व्याख्यानं युकमिति विमृश्यम् । कुत्सितामित्येव स्थितःपाठः वरदानप्रकरणे अयमर्थं न सञ्जत इति युध्याऽन्यथाकृतः स्यादपि। कुत्सितत्वं हानभागपेक्षयाऽधरत्वम्। न तु गर्हितत्वमिति ।

२०. कियेति ।। अन्यदप्याह एतमग्निमिति ’ इयर्थः । ‘एतमग्निमिति । किञ्च’ इति वा पटः ।

२२, ‘ अतसृज मिंमुञ्च एनं अ रं मा मां प्रति”।।

२३ : अत्र देवैरपि 'बेचिकिसितम् । किंकेति । भवत एवं नःश्रुतम् ।” तादृश मिदम् । किञ्च सेवं यक्ष सुविहेयमात्थ तादृशम् । किञ्च त्वदृगन्यो वक्ता दुर्लभः। अतिदुर्लभ वक्तकम् । किञ्च यो यो भरो दीयेत तस्मात्सर्वस्मादधिकम् ।

२४. यावदिति सामान्ये नपुंसकम् । यावतीः शरदो जीवितुमिच्छसि ताधती:शरदो जीवेयर्थः ।

२५, आम्यमानानामिति । कामागां मध्ये ये कमः उत्थ इत्यर्थः , तद्राजमियस्सा दद्याद्विशिष्टोऽयमर्थः

२७. श्वो भविष्यन्ति न वेति सन्दिपमान एव येषां भाषो भवनं कपोपन्यस्तानां भोगानं, ते क्षभाः ।