पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

v

वयेति, तत्र नचिकेतसा हितरूपा विद्या परिहीतेति, पञ्चमषष्ठयोः---अविवेकिनां प्रिय एव आसतिर्भवति न तु विद्यमार्गप्रतिभनसपीतिसप्तमे--- परतरवविषये समीचीन आचय था शिष्यो ऽतिदुर्लभ इति, अष्टमे---असमीचीनाचार्योपदेशाद्वा आचार्य मनपेक्ष्य स्वप्रद्यैव वा तद्ज्ञानं दुर्लभमिति. नवमे-एवंविधो दृढो निश्चयो नचिकेतसो जात इति, दशमे केवल कर्मणां परमपुरुषार्थप्राप्युपायकोटिप्रवेशविरहेऽपि पूर्वोपदिथे नाचिकेताग्निस्तदपणिको भवतीति तदनुष्ठानेन स्वस्य आचार्यकोपयुकज्ञानसम्पत्तिरस्तीति, एकदशेऽस्मिन्–नचिकेतसः परतत्व जिन्नसा सुदृढेति श्रवणाधिकारः पूर्ण इति च ज्ञापितम् ।

  • स्तोमं स्तुयम् । महत अणिमयैश्वर्याद्यनेकगुणसंहतम् । स्तोमं च तन्महत्र

निरतिशयत्वात् ममहत्. ।” इति स्तोममहदित्येकपदपाठं कृदन्यत्र न्यतम् ।

१२. ‘येयं प्रेते विचिकित्सा मनुष्ये’ इति पूर्वं नचिकेतसः तृतीये प्रश्न मरणानन्तरं मनुष्यस्य किमात्यन्तिक उच्छेदः अथ वाऽस्यनुवृत्तिरिति साक्षात् पृष्टम्। तथापि न तावदेव तस्य जिज्ञासितम् । ‘अभिध्यायन् वर्णरतिप्रमोदाननर्तिदोषं जीविते को रमेत ' • यन् साम्पराये महति ’ इत्यादि वदतो हि नचिकेतसो बुद्धौ ‘जातस्य हि ध्रुवो मृत्युर्जुवें जन्म मृतस्य च' इति । प्रसिद्धजननमरणप्रबन्धव्यतिरिक्तेन केनचिदर्थेन स्थितेन भाव्यम्। यदा चरमं मरणं भवति यतःपरं पुनरपि जननादिलेछो नास्ति तादृशं मरणे धृते ततः परं मनुष्यः कथं भवतीति प्रश्नार्षः।। एतेन मोक्षरूपं पृष्टं भवति । एवं प्राप्ये मोसे पृथे तत्साधनमपि पृष्टमेव । यमथ नचिकेतमो विषयवैराग्यातिशयं दृष्ट जिसने मोक्षखरूपे अस्ति तस्य कश्चन विवेक इति जानन् स्तोमं महदुरुगायं ५ भृत्या धीरो नचिकेतोऽत्यस्राक्षः ’ इति मोहं प्राप्यं तु नचिकेतमा गृहीतत्वेन प्रस्तुत्य तं प्रशशंम । एवं नचिकेतःप्रशंसाया अवसितत्वात् , तन हतया उकं वस्तु ‘त दुर्दर्श 'मिति तच्छब्देन परामृश्य अत्र विशेषणात् , प्रश्नोतरतया यद् कथं तदस्मिन् मन्त्रे टतमिति अनन्तरमन्त्रे 'एतच्छुत्य ' इत्यादिना प्रततेथ तृतीयप्रश्नस्य इदं प्रतिक्षणमिति आयत इति वेदितव्यम् । अत्र हर्षशोको जहातीत्यनेन प्रेतो मनुष्योऽस्ति न वेति सन्देहस्य

  • अस्ति, संथ हर्षशोकरहितऽस्ती” ति परिहारोऽभिप्रेतः। अध्यामयोगाधिगमेन चैवं

मन्व’ इत्यनेन सामवेदनपुरस्सरं भगवदुपासनं तादृशमोक्षस्योपाय इति ज्ञापितम् । उपासनानु सन्कात् प्रातः उपास्यमानभगवत्सामिध्यतदनुभवावपि मुक्तस्य स्त इत्यपि ब्यजितम। एतमाप्य इयनन्तरमेवेदं स्वीक्रियते ।

१३. प्रत्ये। यह उद्यमने । उयमनं अदृणम् उपादानम्, प्रत्युपसर्ग: प्रतिष्ठत इत्यादाविक विपरीतार्थः । तदुकं पृथक्कृत्येति ।

नचिकेतसं हे नचिकेतः त्वं प्रतीत्यर्थः ।

१४. तद्वेति प्रार्थनात् प्रार्थयितुर्नचिकेतस इदं वनमिति स्म् । €ि पुनरिह पृष्ठत इति तु न स्पम् । तथापि प्राप्यस्य मणः प्रभुवश्य प्रस्तुपापोपासनाभ गोपरि