पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

vi

यमेन लिट्पदिश्यना तदर्थ एवायं प्रश्न इति ज्ञायते । असिखाभ्यां धर्माधर्माभ्यां कालभर्तितया शतपदार्षेभ्यश्च यथा दिलक्षणं प्राप्यमदि भवति तदुपदेष्टव्यमित्यर्थः ।

२०. मध्ये ‘उभयभ्रान्क्ये' इत्यत्र ‘गुहायामप्यन्वये ’ इति ‘उत्तरभाष्थन्क्ये' इति का वचितः पाड ।।

ज्यायानेभ्यो लोकेभ्य इयादिष्विति । इयादिषु परमारमधर्मतयाऽवगतत्वावित्यर्थों बोध्यः। इयदिभिरित्येवं पाठान्तरेण वा केनचिद् भाव्यम् ।

२१. मादृशजनादिति । मदन्य इयत्रास्मच्छदः प्रत्यविदुषलक्षणार्थ इति तात्पर्यम् ।

२२. निस्यत्वेनेति । अवस्थितमित्यत्र अचेत्युपसर्गाभिप्रेतोऽयमर्थः । अत्रापि पाठः शोध्य इति भाति ।

२४. यस्तु पुरुषार्थमपीति । अपिषमेिं भक्रमः । अतिलह्यापीति ।

२५. किंचित् प्रतीति । अत्र वा तदितरज्ञा प्रतीत्यर्थः। कञ्चित् प्रतीति किं पावोऽस्तीर यन्वेष्टव्यम् ।

असाधारणरूप एव मारय इति । असाधारणगुण एवेति युतम्। असाधारणाकार एवेति पाठान्तरम् ।

तं दुर्दर्शमियादिचतुर्दशमन्त्रात्मकमिदं साक्षादुपदेशपरं प्रकरणम् । तत्र प्रथमे उपवेष्टव्यस्यातिसर्गहेणोपदेशः । अनन्तरे उपसंहारः । तृतीये विस्तरेणोपदेशाय नचिकेतसःप्रभुः । तत्र उपासनश्रले अनुसन्धेयस्य प्रणवस्योपदेशः स्तुतश्च सर्वे वेदा इत्यादिषु त्रिषु मन्त्रेषु । अथ जीवस्मस्वरूपोपदेशो द्वयोः । अथानन्तरं परमात्मोपदेशः ? तत्र गुहायां निहित इति यदुकं तस्योपपादने असीनो दूतं व्रजति ’ ‘अशरीरं शरीरेषु ’ इति द्वयोः । धातुप्रसादादिति भक्षुकं तत् किञ्चि खं वितं ° नायममा प्रवचनेन लभ्यः ’ इत्यनेन । अनेनानुष्ठेयोपायविशेष आदिष्यते । एतदन्नतया कर्जनीयान्याह 'नाविरत’ इत्युसरमन्त्रेण । परस्य ब्रह्मणो दुर्दानल इबनर्वसुपदेशोपसंहारः चरमेण ‘पस्य ब्रह्म चे' यनेन ।


तृतीयवल्ली

१. सत्यपवाच्येति । ऋतपदवाच्येति युफपाठः । ननु एवम्भूता श्रमविव इत्ययुतम्। अभिदामन अश्रवणादित्यत्राह--केवलपक्षातीतं ।

अप्रकाशनाशनयोरिति । अनयोः रूपवचेतनधर्मत्वादिति भावः । उपष्टम्भकसुखगै इति । इन्दोः प्रथमद्विवचनम् ।

११. अत्र अन्ते ‘ भाषितम् ' इत्यनतिं पठ्यते ।

१३ इमं मन्त्रं प्रस्तुत्य ' इत्यस्यानन्तरं ‘इत्थं हि’ इति बिराममन्दिरम् । । 10