पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

vii

१५ अत्र अवतारिक-उपसंहरतीति । उत्तरमन्त्रेऽप्येदं दृश्यते । तेनेह विलेय मबसारिश्र किं युक्तेति विमर्शनीयं भवति । परमात्मोए देशोपसंहार इ । उपायनोपसंहार उसर ति आ हेयम् ।

अस्य वा प योगः प्राधान्येन प्रतिपाद्यत इति स्फुटमेतत, । मन्त्राणां संहतिराप स्पष्ट ।

चतुर्थपल्ली

धूपैकार्थविशदीकरणार्थमेवास्य द्वितीयाध्यायस्य प्रभृतिः ।

तत्र "* अणोरणीयान्महतो महीयानन्मा " इत्रामितं सर्वात्मत्यं अस्यां चतुर्ष. अथां प्राधान्येन प्रकाश्यते ।

तत्र परमात्मविज्ञानार्थप्रती अधिकारिदौर्लभ्यं, परमात्मेतरस्य सर्वस्य हेयत्वं, तस्य सर्गेन्द्रियनियन्तृत्वं, मनोनि५न्तृवं, शरोरनियन्तृत्वं, सर्वजगन्नमननियन्तृत्वं, सामान्यतः सर्वजीवात्मनियन्तृत्वं, अग्निनिभयन्तृत्वं, तदितरसूर्यादिसर्वदेतानियन्तृत्वं, सर्व देशकलकर्त. एवंपदार्थामन्वं, एवंविधवस्य मनोमाद्यत्वं, शरीरे स्थितस्यपि निरवद्यरुषं, नित्यत्वं, मेद ज्ञानिनामनर्थापातं तवानघतां निःश्रेयसं च क्रमेण पञ्चदशसु मन्त्रेषु प्रतिपाद्यते ।

१६. किंतु ईश्वरवाचिशब्दांईवनि । ईशत्ववाचीत शुत्रप्रकाशिकपाटः । अत ईशान- शब्दस्य न श्रुतित्वमिति । श्रुतित्वे नारयणव्याकृतिर्भवतीति वादिनः प्रतिपक्षिणः सर्वथाऽत्र अबछशो न देय इत्यभिप्रायेणेदम् । चतुतस्तु छप्रतीतिहेतुढिरिंत्यागेन केवलयौगिकोऽपि भन् अयमीशानशब्दः श्रुतिर्भवति । अङ्गुष्ठमात्रः जीवः परमात्मा वेति संशयः । परमास्म सर्वेश्वर इति नार्थमेदोऽस्ति । “जीब वा सर्वेश्वरो वा’ इत्यपि हि संशयप्रदर्शनं युज्यते । तत्र मद्रेश्वरत्वस्य राक्षदायकःशब्दः श्रूयमाणः तिः कथं न भवेत? मद्रेश्वरत्वातिरिक्षेन केनेषित् धर्मेण परमात्मात्मत्वे साध्यमाने स धर्मः लिन थदाभिधंथो भवति । रूतिरेव श्रुतिरिति तु नियमो निर्निबन्धनः । निरपेक्षवाचकस्यैव तित्वात् ।

कालत्रयेति । अथ श्व इति भतकालस्याप्युपलक्षणमिति भावः ।

पक्ष्मवल्ली

‘ १. पुरस्वामिनो यथा पुt विंत्रिकं भवति । जीवत्मनः शरीरमत्यन्तं बाह्यमिति भावः ।

२. पुनरप्यस्य सर्वात्मतामेव द्रढयतीति । “ देवं भवा’ ‘ तमक्रतुः पश्यति' इत्युक्तो- पामनोपयोगितया पूर्व यां प्रतिपादितमपि सर्वारमयं पुनःप्रकारान्तरेणोच्यत इयसि श्रपयः । शरीरदत्थन्तर्विहितः तदन्त:स्थो औषमेति पूर्वस्मिन् मन्त्रे उफम् । तस्याप्यन्तरमा परं अत इइ विवक्षितामिलि विभाष्यम् ।