पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

viii

३. नियमननिशेषप्रदर्शनेन अन्तरारभनं दृढीकर्तुं प्रवृत्तः ऊर्धमिते मन्त्रः । सत्स्व- प्रकृतयः सर्वेऽपीति । यि देवा उपासत इत्यस्य यद्यपि चतुर्मुखादिसर्वेभ्ददश्वदमथै १ कभक्ष्यते, तथापि उसनस्येह मोक्षार्थभक्तिरूपत्वैौचिश्चात. तञ्ज च मनुष्याणामप्यधिारित्वात् साभाष्येभ सरलप्रकृर्तय इति व्याख्यानं कृतमिति बोथम् । देवसम्बन्धिनी सम्दु दैवी । देनां भगवदाननुसिशीलाः’ इति श्रीमद्रीतभाग्यसूतिर्हि अनुसन्धेया ।

४, एवं परमात्मानमुपासीनन्थेने एतेन पूर्वमन्त्रप्रस्तुतोपासनपर्यालोचनया तदनु- गुणाविमरणमह मिंयत इति ज्ञापितम् । दा तु पूर्वत्र प्रधानप्रतिपाद्यस्य अन्तरात्मस्वस्य पर्यालोचनं क्रियते तदा अन्यथाऽपि भोजनं शक्यम् । देही जीवात्मा देहवान् जायते । शरीरस्थः अथ शरीरे बाल्ययौवनादिक्रमेण वर्तते । विघ्रसमानः जरय प्रशिथिलगधो भवति । देव विमुध्यमानप्रिथमा भवति । किमत्र पनि शिष्यते देहादुत्क्रन्ते जीवात्मनि अत्र दोगे त्यक्ते भूतपूर्वदेहे किं परिशिष्यते तदीयस्वेन व्यपदेशहैं किं वस्तु अवतिष्ठते । न मिथु यर्थः । भूतपूर्वशरीरपैण्डस्य तत उत्क्रन्तस्य च मनश्च न कश्चन सम्बन्धोऽस्तीति भावः । पुरमेकडकद्वारमिति पूर्वमुको विवेक ३: दृढीकृतः । एवं शरीरं प्रति जीवस्य आमयमथाधिक मस्थिरम । जीवं प्रति परमात्मन आत्मत्वं तु स्वाभाविकमनियर्थं यावत्खरूपभीति वेदितव्यमिति ।

५. तस्य..महिमानमाहेति । ऊर्थं प्रणमात्र अन्यपरतया व्यधतया च स्थित- मिह तर पर्येण स्पष्टमाहेति भावः !

६. आश्चर्य इति। विलक्षणाधिकार्लिभजनितत्रिभ्मयाभिव्यञ्जकमित्यर्थः ।

७. हन्त त इयनेन सूचितमर्थमति । परमात्मतत्वश्रवणविमुखसामन्यजनवृत्तान्तः मियर्थः ।

८. प्ररोचनयांत ! विलक्षणाभियरत थे अथवा उत्साहजननेनेत्यर्थः । प्रकृतमनुसर- तीति । पूर्वमन्त्रे विछिने रमाभपदेशं पुनः परिगृहतीद्वयैः ।

इदमत्र भानि शमन जीवनावस्थायां जीवनहेतुत्वरूपं माहात्म्यं । न गणेने 'यनेन मन्त्रेणोच्यत इति थितं भाष्य एव ! जीवनप्रतिद्वन्द्विमरणप्राप्तयनन्तरावस्थायां तदवस्थ हेतुत्वरूपं माहात्म्यं वरं हन्त त इस्यादि मन्त्रद्वयप्रमृतिः । हन्तेति पञ्चग्निविद्योक्तरीय । इयं परमं रहस्यमिति व्यञ्जयति । " गुणं सनातनं ब्रह्म प्रवक्ष्यामि । मरणं प्राप्य आश्मा यथr भवति तथा प्रवक्ष्यामि " इति योजना । मरणानन्तरभाधिनीं जीबारमावस्थं वक्ष्यामि । तत एष चेत्त्वरूपमाहात्म्यविशेषवत्सया प्रश्नोपदिष्टं विीति भावः । एवं जीवनप्रतिद्वन्द्वितथोभ स्थिराभरणोतराजस्थहेतुत्वं प्रतिपाद्य अथ भिन्नवस्थायामेव स्वास्रार्थनर्मातृत्वरूपं माहात्म्यमाह म एष सुप्तेष्विति ।

१. मुनरप्युपदिशतीति । दृष्टन्सप्रदर्शनेन वैशथं सम्पादयतीत्यर्थः ।

१०. उदाहरणान्तरमिति । अभिधान्तेन तस्य दुर्गमत्वं मा शंकि । सूधगम एव स: तेअलिकतिशयेऽपीति श्रुतिदपमिति भावः ।