पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ix

११. आत्मत्याधिशेषेऽपीति । पूर्वमन्भवधि अन्तरात्मत्वं सामान्यतो विशेषतपदिष्टम्। ततः अन्तरगंमत्वे जीवान्भवदस्य दोषसंस्पर्धः स्यादिति शङ्कापरिहारायास्य मन्त्रस्य प्रवृत्तिरिति भावः

१२-१३. ये पश्यन्ति तेषामेव मुकिरिति । तमात्मस्मे थेऽनुपश्यन्तीति धातवर्षे विशेष इति भावः । मत्वेति पूर्वमुक्तं दर्शनाकरमेष मननमिति दयम् | शश्वतं सुखं नित्य आनम्यः । तदुकं मुकि रिति ते । शाश्वती शान्तिः मोक्षप्रतिबन्धकस्य सर्वस्य प्रयन्तिी निवृतिरित्यर्थः ।

१४. एवमुकः शिष्य आहेति । परमात्मखस्पर्विषयसुपदेशं समाप्य तदुपासनप्रतार्ग तं श्रुत्वा पुनरपि स्वरूपविषयस्यैव संशयविशेषस्थ परिहणाथ तद्वियं प्रश्न कालोतीत्यर्थः । एतदिति । तत् मन्यन्ते निष्पप्रयोगः । इयं मन्यन्ते। एतदिति निर्देश्यं मन्यन्ते । एतदिति निर्देश्यमित्यस्य कोऽर्थः । फरतयमलक्षदपरोक्षमित्यर्थः । परेत्यत्र अनिर्देश्यमिति पत्रिका ध्याचक्षते ? कथं स्पादिहीममिति । रूपादिहीनत्वात् चक्षुषा ताधम ते । चक्षुषा अणु तस्य मनसा भावनमसम्भवि । भनसा तदीयं रूपं विभाज्य भार्यापतुं शक्यमिति चेत्-तरं | विभावनीयम्— $ि घटपटादिवदभ्यशधरूपम् ; अथ या दीपादिवत्प्रशस्वरूपम्। उत्तरत्रापि ॐि दीपमादिपदेय साधणप्रकाशरूपं वतादित्यादि विशिष्ट शस्र पम् ? इति प्रश्नाभिप्राग इति भावः

"१५. एषभत्र पार्श्व मन्यन्त इयत्र अधिकारिर्वशेषपरतया योजनं कृतम् । ये पुरुषार्ग विशेषसाधनाथ प्रधर्तन्ते ते तत्साधनभूत्तेः पूर्वं अयं पुरुषार्थः एषि इति निर्देश्यं बिक्रि तथं लोके अना मन्यन्ते । न हि सNध्यस्य निष्कृष्टं ने बिग साधने प्रभृतिर्भवति । अतो मयापि त हातव्यम् । कथं तद् भिजानीयामिति समानाधिकारिकमपि योजयितुं भैक्यमिति भाति ।

समातिशयिदीप्तिमानिनि किमादित्यादिवत्, ईशिष्टभानवदिति प्रश्नः । यथा तत्प्रतिषे आदि स्यादीनां भानमेव नास्ति तथा विशिष्ठभनछत । न परमेषं तदपेक्षया आदित्यदीनामस्य रूपं भागम् , किन्तु इदमेषम्भरूपं भानमपि तदनुप्रयसमित्युसरमिति भावः ।


भोगोपदेशपरेयं चरम वी ।

१. तद्विलक्षणमेव भजेति दर्शयतीति । वृक्षक्षपणेन तस्य यवनश्वरतासारवार्चि- पनद्वारा तत्र वैराग्यजननमिहाभिप्रेतमिति भावः ।

२. प्राणशब्दितपरमात्मा कम्पयतीति । तथाच ‘परमात्मनि यो रक:’ इषुक रीत्या परमाkमनि अनुरागातिशयं जनयितुं अग्निम् नन्तरे प्र मन्त्रे तस्य माहेश्यं वर्षस इति भागः ।

२. पूर्वमन्त्रे समान्यत उकं जगतयत इति । ६, य किंवत इह दिशभिले अभयादीनां वेषु प्रधमन भये ढकी इतर सर्वश्रेण कैzनि तत तिष्ठति ।

४. तस्सत शीश्पताश्रागेवेति । तथन पाये स्वराजमन् िमम क्रियत इति भावः।।