पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

x

आत्ममायेति । मन्त्रे भद्युमिति । शास्त्राधीनः परमात्मबोधो विवक्षितः । सोऽपि निदिध्यासनपर्यक्सामभिप्रेतः ।

५ आस्मनो बुकॅथॉमिति । क इत्था । बेटे यत्र सः ? इत्यादिना तस्य दुर्मेधत्वं पूर्वमुम् । तथा सति अभिह तस्य बोधः{सम्पाद्यततयोच्यत इति शयाः परिहारोऽभ क्रियते । दुर्योधनं यदुक्तं तत् तथैध । अथापि शास्त्राद् यावद् नोटुं शक्यते तावद् बुध्या तदुपासनं कर्षमिति तात्पर्यमिति भावः ।

प्रस्यसुखत्वादय। ये कल्पितार्थाः ४: अनवरुद्धतथा अनाकुलतया।

६. आत्मनि न सन्तीति ज्ञात्वेति । योगो यतयः । तत्र महानमप्यकम् । तदिह । उपदिश्यत इति भावः ।

७-८ देहविदितेति । शनेऽपीयपन तपूर्वकयोगः समुझीयते । अनेन मन्त्रद्वयेन योगरोिघिसर्वप्रतिषन्धकनिवर्तनपूर्वकतदुपकारकसर्जनसम्पादनमभिप्रेयत इति भावः ।

१. अ इति विद्यत इति । पूर्वार्ध प्रकारान्तरेण दुर्मत्वमनूद्य उत्तरार्धेन भकियोगो भिधीयत इति भन।

१०. योगखगहि मिसीक्रियते ।

११, अप्रमततमा भवितव्यमिति । प्रमावनअँमय इइ फिपित्सित इति भावः ।

है९•y, गभीरऽयमर्थं मनसि प्रतिायै असकृत् प्रतिपादनमईतीयभिप्रायेण पुनर्भ थन्तरेण योगप्रतिकम उच्यते । तत्र शतराबयनं ' नैत्र वच' इत्यनेन मन्त्रेणोध्यते। प्रधमं चLत अत्र ज्ञातव्यमित्युक्तं भषति । अयमन्तरमन्त्रे “ अस्तीत्येवोपलब्धयस्वभावेन च’' इत्यनेनांयेन श्रमणानन्तरभाविनी भनननिदिध्यासने उच्येते । अवचित्रंशेन मनस नैर्मल्य प्रतिपादनारा दीनसमानारभ्य योऽभिनतः अनुष्ठानल एव जायमानं योगाभ्यासफलं 'थवा सर्वं प्रयुज्यन्ते' ऽयने मन्त्रेणोच्यते ।

१५, उकमेधार्थमिति । कामाः प्रमुच्यन्त इति योऽर्थ उक्तः स एव कमान बुभंचमी तथापि उपासनेन अत्यन्तं निवर्तन्त इति योगवैभनं च प्रतिपादयितुं प्रन्थयः प्रलियन्ते इत्यतिशयोकिभषा उकःन वर्षान्तरमिति भावः ।।

१६. द्वितीयां परममुकिमिति । पूर्वं “ अथ मत्थंऽमृतो भवत्यत्र न समश्नुते ’ इति शरीरपातात् प्रागेण भक्ती मुक्तिका । इह तु तपतापमन्तरं गतिविशेषेण देशविशेषं भरथा प्राप्या निकृतिप्रदंगरहितनिरतिसथानन्दमभकमा सुलिरुच्यत इति ।

१७ते . यथा उपमे ‘हुर्दी गूढमनुप्रविी’ इति तरवहितपुरुषसः कृतः । तथे उपवेशtऽपि क्रियत इति शेषवम् ।

१८ . आश्वाविचर्षमिति। अष्आययस्य षट्स चाभक्षुषसंसर इति भावः । तत्र मेितामिति प्रथभावा प्रधानप्रतिवर्ष निर्देशः । योगवित्रेिति द्वितीयाध्यायस्य