पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ ।]
१२७
मदनमञ्जुकालम्बकः ६ ।

वेढलया पत्न्या तस्य प्रक्षाल्य शोणितम् । आश्वास्य तस्य जङ्घायां निबद्धो व्रणपट्टकः ॥ १५९
कित्स्यमानः सन्त्रणस्तस्य दिने दिने । न परं न रुरोहैव यावन्नाडीचमाययौ ॥ १६०
नाडीव्रणात्खिन्नो दरिद्रो मरणोद्यतः। अभ्येत्य सख्या विप्रेण केनापि जगदे रहः ॥ १६१
मे यज्ञदत्ताख्यश्चिरं भूत्वातिदुर्गतः। पिशाचसाधनं कृत्वा धनं प्राप्य सुखी स्थितः ॥ १६२
तत्साधनं तेन ममाप्युक्तं त्वमष्यतः। पिशाचं साधय सखे स ते रोपयिता व्रणम् ॥ १६३
त्वाख्यातमत्रोऽसावुवाचास्य क्रियामिमाम् । उत्थाय पश्चिमे यामे मुक्तकेशो दिगम्बरः ॥ १६४
वान्तश्च मुष्टी द्वौ तण्डुळानां यथाक्षमम् । द्वाभ्यामादाय हस्ताभ्यां जपन्गच्छेश्चतुष्पथम् ॥ १६५
मण्डुलमुष्टी द्वौ स्थापयित्वा ततः सखे । मौनेनैव त्वमागच्छेम वीक्षिष्ठाश्च पृष्ठतः ॥ १६६
श्रु सदा यावत्पिशाचो व्यक्ततां गतः । अहं हि हन्मि ते व्याधिमिति त्वां वक्ष्यति स्वयम् ॥ १६७
भिनन्देतं सोऽथ तव रोगं हरिष्यति । इत्युक्तस्तेनं मित्रेण स द्विजस्तत्तथाकरोत् ॥ १६८
सिद्धः पिशाचः स तस्यार्तस्य महौषधीः। हिमाचलेन्द्रादानीय रोपयामास तं व्रणम् ॥ १६९
| च प्रहृष्टं तं सोऽथ लग्नग्रहो द्विजम् । देहि त्रणं द्वितीयं मे यावत्तं रोपयाम्यहम् ॥ १७०
रसृजाम्यनर्थ ते शरीरं संहरामि वा । तच्छुत्वा स द्विजो भीतः सद्यो मुक्त्यै तमभ्यधात् ॥ १७१
द्वितीयं दास्यामि सप्तभिस्ते दिनैरिति । ततस्तेनोज्झितः सोऽभून्निराशो जीविते द्विजः॥ १७२
स्त्वा विरता मध्यादश्लीलाख्यानलजया । कलिङ्गसेना भूयः सावादीत्सोमप्रभामिदम् ॥ १७३
व्रणान्तरालाभादातं विप्रमुवाच तम् । दृष्ट्वा पृष्ट्वा च दुहिता विदग्धा मृतभर्तृका ॥ १७४
येऽहं पिशाचं तं गच्छ त्वं ब्रूहि तं पुनः। नाडीव्रणो मदुहितुर्भवता रोप्यतामिति ॥ १७५
वा मुदितो गत्वा तथैवोक्त्वा च स द्विजः । अनैषीदुहितुस्तस्याः पिशाचं तं ततोऽन्तिकम् ॥ १७६
। तस्य पिशाचस्य वराङ्गं स्वमदर्शयत् । रोपयेमं व्रणं भद्र ममेति ब्रुवती रहः ॥ १७७
मूढः पिशाचोऽस्या वराङ्गं सततं ददौ । पिण्डीलेपादि न त्वासीत्स तं रोपयितुं भ्रमः॥ १७८
व खिन्नस्तस्याः स कृत्वा जी निजांसयोः । किंस्विन्न रोहतीत्येवं तद्वराजं व्यलोकयत् ॥ १७९
तीयं तस्याधः स पायुमणमैक्षत । तं दृष्पैव च संभ्रान्तः स पिशाचो व्यचिन्तयत्। ॥ १८०
न रोपितो यावदुत्पन्नोऽयं व्रणोऽपरः। सत्यः प्रवादो यच्छिद्रेष्वनौ यान्ति भूरिताम् ॥ १८१
न्ति यतो लोकाः प्रलयं यान्ति येन च । संसारवर्म विवृतं कः पिधानं तदीश्वरः ॥ १८२
रोच्य विरुद्धार्थसिद्ध्या बन्धनशङ्कया। स पिशाचस्ततो मूर्द्धः पलाय्यादर्शनं ययौ ॥ १८३
व वञ्चयित्वा तं पिशाचं मोचितस्तया । दुहित्रा स द्विजस्तस्थौ रोगोत्तीर्णा यथासुखम् ॥ १८४
पिशाचास्ततुल्या बाळा राजसुताश्च ये । ते सिद्धा अध्यनर्थाय सखि रक्ष्यास्तु बुद्धिभिः ॥ १८५
कुत्र्यः कुलीनास्तु नैतादृश्यः श्रुताः कश्चित् । अतोऽन्यथा न भाव्यं ते सखि मत्संगतं प्रति ॥ १८६
कळिङ्गसेनाया मुखाच्छुत्वा कथाक्रमम् । सहासचित्रमधुरं तोयं सोमप्रभा ययौ ॥ १८७
मे षष्टियोजन्यां गृहं याति च वासरः। चिरं स्थितास्मि तत्तन्वि यामीत्येतामुवाच च ॥ १८८
ततोऽस्तगिरिशेखरं व्रजंति वासरेशे शनैः
सखीं पुनरुपागमप्रणयिनीं समापृच्छय ताम् ।
क्षणं जनितविस्मया गगनमार्गमुत्पत्य सा
जगाम वसतिं निजां प्रसभमेव सोमप्रभा ॥ १८९
विलोक्य च तदद्भुतं बहुवितर्कमत्यद्भुतं
प्रविश्य समचिन्तयस्किल कलिङ्गरसेना च सा।
न वेद्मि किमसावहो मम सखी हि सिद्धाङ्गना
भवेत्किमथवाप्सरः किमथवापि विद्याधरी ॥ १९०