पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
#ः १ ।]
२५
कथामुखलम्बकः २।

|छोक्य समापश्यन्मुखं कमलसंभवः । अभिप्रायं विदित्वास्य तावहं शप्तवान्क्रुधा ॥ २६

लोकेऽवतारोऽस्तु युवयोरविनीतयोः। भविष्यथश्च तत्रैव युवां भार्यापती इति ॥ २७

सुस्वं समुत्पन्नः सहस्रानीकभूपते । शतानीकस्य तनयो भूषणं शशिनः कुले ॥ २८

यप्सरा अयोध्यायां कृतवर्मनृपात्मजा । जाता मृगावती नाम सा ते भार्या भविष्यति ॥ २९

न्द्रवाक्यपवनैरुद्धृतो हृदि भूपतेः । सस्नेहे तस्य झगिति प्राज्वलन्मदनानलः ॥ २०

संमान्य शक्रेण प्रेषितस्तद्रथेन सः। सह मातलिना राजा प्रतस्थे स्वां पुरीं प्रति ॥ ३१

छन्तं चाप्सराः प्रीत्या तमुवाच तिलोत्तमा । राजन्वक्ष्यामि तं किंचित्प्रतीक्षस्व मनागिति ॥।३२

श्रुत्वैव हि ययौ स तां ध्यायन्मृगावतीम् । ततः सा लज्जिता कोपात्तं शशाप तिलोत्तमा ॥॥३३

हृतमना राजन्न शृणोषि वचो मम । तस्याश्चतुर्दशसमा वियोगस्ते भविष्यति ॥ ३४

(लिस्तच्च शुश्राव स च राजा प्रियोत्सुकः । ययौ रथेन कौशाम्बीमयोध्यां मनसा पुनः ॥। ३५

युगधरादिभ्यो मन्निभ्यो वासवाच्छुतम् । मृगावतीगतं सर्वं शशंसासुकया धिया ॥ ३६

चेतुं तां स कन्यां च तत्पितुः कृतवर्मणः । अयोध्यां प्राहिणोद्धृतं कालक्षेपासहो नृपः ॥
३७

वर्मा च तदूताच्छुत्वा संदेशमभ्यधात् । हर्षाद्देव्यै कळावत्यै ततः साप्येनमत्रवीत् ॥ ३८

न्सहस्रानीकाय देयावश्यं मृगावती । इममर्थं च मे स्वप्ने जाने कोऽप्यत्रदद्विजः ॥ ३९

हृष्टो भृगावत्या नृत्तगीतादिकौशलम् । रूपं चाप्रतिमं तस्मै दूतायादर्शयनृपः ॥ ४०

तां च स कान्तानां कलानामेकमास्पदम् । कृतवर्मा सुतां तस्मै राज्ञे मूर्तिमिवैन्दवीम् ॥ ४१

परगुणावस्थं स भृतप्रज्ञयोरिव । अभूत्सहस्रानीकस्य सृगावत्याश्च संगमः ॥ ४२

तस्याचिराद्राज्ञो मत्रिणां जज्ञिरे सुताः । जज्ञे युगधरस्यापि पुत्रो यौगन्धरायणः ॥ ४३

तीकस्य पुत्रश्च रुमण्वानित्यजायत । योऽस्य नर्मसुहृत्तस्य पुत्रोऽजनि वसन्तकः ॥ ४४

तस्यापि दिवसैः सहस्रानीकभूपतेः। बभार गर्भमापाण्डुमुखी राशी मृगावती ॥ ४५

'चे साथ भर्तारं दर्शनातृप्तलोचनम् । दोहदं रुधिरापूर्णीलावापीनिमज्जनम् ॥ ४६

वेच्छां पूरयन्राच्या लाक्षादिरसनिर्भराम् । चकार धार्मिको राजा वापीं रक्तावृतामिव ॥ ४७

iां नान्तीमकस्माच्च लाक्षालिप्तां निपत्य ताम् । गरुडान्वयजः पक्षी जहागमिषशङ्कया ॥ ४८

णा कापि नीतां तामन्वेष्टमिव तत्क्षणम् । यथै सहस्रानीकस्य धैर्य विद्वळचेतसः ॥ ४९

नुरक्तं चेतोऽपि नूनं तस्य पतत्रिणा । जनैं येन स निःसंज्ञः पपात भुवि भूपतिः ॥ ५०

च लब्धसंज्ञेऽस्मिन्राज्ञि द्धारा प्रभावतः । अवतीर्य डुमार्गेण तत्र मातलिराययौ ॥ ५१

जानं समाश्वास्य सावधिं प्राग्यथा श्रुतम् । तस्मै तिलोत्तमशापं कथयित्वा ततोऽगमत्॥
५२

प्रिये पूर्णकामा सा जाता पापा तिलोत्तमा । इत्यादि च स शोकार्ता विललाप महीपतिः ॥॥५३

तशापवृत्तान्तो बोधितश्च स सञ्चिभिः । कथंचिज्जीवितं दधे पुनः संगमवाञ्छया ॥ ५४

च राज्ञीं स पक्षीन्द्रः क्षणानीत्वा मृगावतीम् । जीवन्तीं वीक्ष्य त्याज दैवादुदयपर्वते ॥ ५५

त्वा तस्मिन्गते चाथ राशी शोकभयाकुळा । ददर्शानाथमात्मानं दुर्गमाद्रितटस्थितम् ॥ ५६

किनीमेकवस्त्रां क्रन्दन्तीमथ तां वने । प्रासीकर्तुं प्रवृत्तोऽभूदुत्थायाजगरो महान् ॥ ५७

त्याजगरं तं च शुभोदक तथैव सा । दिव्येन मोचिता पुंसा दृष्टनष्टेन केनचित् ॥ ५८

वनगजस्याग्रे सा स्वयं मरणार्थिनी । आत्मानमक्षिपत्सोऽपि ररक्ष दययेव ताम् ॥ ५९

यच्छुपदोऽप्येनां पतितामपि गोचरे । नावधीदथवा किं हि न भवेदीश्वरेच्छया ॥ ६०

प्रपाताभिमुखी बाला गर्भभरालसा । स्मरन्ती तं च भर्तारं मुक्तकण्ठं रुरोद सा ॥ ६१

श्रुत्वा मुनिपुत्रोऽथ तत्रैकस्तां समाययौ । आगतः फलमूलार्थं शुचं मूर्तिमतीमिव ॥ ६२

व पृष्टा यथावृत्तमाश्वास्य च कथंचन । जमदग्याश्रमं राज्ञीं निनायैनां दयार्द्धधीः ॥ ६३

मूर्तमिवाश्वासं जमदनिं ददर्श सा । तेजसा स्थिरबालार्क कुर्वाणमुदयाचलम् ॥ ६४