पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ ।]
५०१
पवलम्बकः १४ ।।

दानीं ब्रवीम्येतद्यथावस्तु तव प्रिय । अस्याषाढपुरं नाम विद्याधरपुरं गिरिः ॥ ६५
गवतो राज्ञः पुत्रो विद्याधराधिपः। अस्ति मानसवेगाख्यो राजा भुजबलोद्धतः ॥ ६६
वेगवती नाम भगिन्यस्मि कनीयसी । स च भ्राता न मे विद्यां दातुमैच्छदति द्विषन् ॥ ६७
या ताः क्लेशेन तपोवनगतात्पितुः । प्राप्तास्तद्वरतश्चैताः सर्वाधिकबला मम ॥ ६८
इष्टवती दीनामुद्याने रक्षिभिर्युताम् । आषाढाद्रिपुरे तस्मिन्स्थितां मदनमङ्काम् ॥ ६९
पहृता तेन भ्रात्रा से दयिता तव । रावणेनेव दुःखार्ता रामभद्रस्य जानकी ॥ ७०
छन्ती च सा साध्वी तेनाक्रान्तुं न शक्यते । स्त्रीणां हठोपभोगे हि शापस्तस्यास्ति मृत्युजः ॥ ७१
न प्रयुक्त हो कुभ्रात्रा तत्प्रबोधने । तस्याः समीपमगमं त्वत्प्रलापमयात्मनः ॥ ७२
ङ्गाच्च कामान्नतुल्ये त्वन्नान्युदीरिते । तया साध्या त्वदेकाग्रमिदं जातं मनो मम ॥ ७३
गतिः स्याद्यन्नानि श्रुते स्मरवशा भवेः। इत्याद्यश्च तदा देवीस्वप्नदेशो मया स्मृतः ॥ ७४
स प्राहयित्वा तां धृतिं मदनमञ्चकाम् । तद्पणे मयागत्य युक्त्यात्मेह विवाहितः ॥ ७५
यत्र स्वद्भार्या स्थिता मदनम चुक । तत्रैव तत्कृपाविष्टा प्राणेश त्वां नयाम्यहम् ॥ ७६
गेति तवेवाहं सपत्नया अपि किंकरी । ममात्मनिरपेक्ष हि कापि त्वत्प्रेमवश्यत ॥ ७७
वा सा स्वविद्यानां बलाद्भगवती निशि । नरवाहनदत्तं तं गृहीत्वोपतन्नभः ॥ ७८
याति सा व्योम्ना यावत्तावदर्शनात् । जायापत्योस्तयोः प्रातः परिवारोऽत्र चुक्षुभे ॥ ७९
सेश्वरो बुट्टा सह वासवदत्तया । पद्मावत्यादिभिश्वाशु वजाहत इवाभवत् ॥ ८०
|रायणाद्याश्च सपौरास्तस्य मन्त्रिणः । मरुभूतिमुखैः पुत्रैः सहाभूवन्पुविहाः ॥ ८१
तरिक्षतस्तत्र द्वितीय इव भास्करः । अवातरत्प्रभाबद्धमण्डलो नारदो मुनिः ॥ ८२
यं निजभुवं नीतः शीघ्रमिहैष्यति । पुत्रस्ते तव भृत्यर्थं प्रेषितश्चास्मि शूलिना ॥ ८३
त्रा वत्सराजाय कृतार्घाय ततो मुनिः । स वेगवत्याश्चरितं यथावृत्तं शशंस तत् ॥ ८४
सेमन्समाश्वस्ते मुनिः सोऽत्र तिरोदधे । अत्रान्तरे वेगवती व्योम्ना प्रापयति स्म सा ॥ ८५
नदत्तं तं तमाषाढपुरं गिरिम् । बुद्ध मानसवेगस्तस हन्तुं ताबधावत ॥ ८६
समं भ्रात्रा युद्धे विद्यबलोद्धतम् । वेगवत्या अभूत्रीणां पतिः प्राणा न बान्धवाः ॥ ८७
          अथ निजविद्याबलतो भैरवरूपं विधाय विकटं सा ।
          मानसवेगं सहसा संमोह्य तमग्निपर्वते निदधे ॥ ८८
          तमपि च विद्यहस्ते नरवाहनदत्तमादितो न्यस्तम् ।
          नीत्वा गन्धर्वपुरे कूपे चिक्षेप रक्षितुं विजळे ॥ ८९
तत्र स्थितं च तमुवाच मनागिह त्वं तिष्ठार्यपुत्र भविता च शिवं तवात्र ।
मा चाधृतिं हृदि कृथाः शुभपात्र सर्वविद्याधराधिपतिता तव भाविनीह ॥ ९०
यामि प्रसाधयितुमद्य पुनर्यतोऽहं ज्येष्ठव्यतिक्रमणदुर्बलिताः स्वविद्याः।
स्वामभ्युपैमि न चिरादिति सा तमुक्त्वा विद्याधरी कचन वेगवती जगाम ॥ ९१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पवलम्बके प्रथमस्तरङ्गः।


_____


द्वितीयस्तरङ्गः


पस्थितं तत्र गन्धर्वः कोऽप्यवैक्षत । नरवाहनदत्तं तं वीणादत्त इति श्रुतः ॥ १
लजन्मानो न स्युर्मार्गङ्गमा इव । तापच्छिदो महान्तश्चेज्जीर्णारण्यं जगद्भवेत् ॥ २
तं स सुजनः पूषा चान्वयनामनी । हस्तेऽवलम्ब्योदहरङ्कपत्तस्मादुवाच च ॥ ३
सि न देवश्चेद्गन्धर्वनगरं कथम् । मानुषागम्यमेतत्वमागतः कथ्यतामिति ॥ ४
हमानीय क्षिप्तोऽत्रात्मबळादिति । नरवाहनदत्तोऽपि स तं प्रत्यब्रवीत्तदा ॥ ५