पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ॥ विषमशीललम्ज्ञकः १८। ५९३ लिपुत्रं प्रागगच्छे शशिना सह । मत्वा नागरिकक्षेत्रं तद्वैदग्ध्यदिदृक्षया । १३१ । सरस्येकां दृष्ट्वा स्त्रीं वस्त्रधाविनीम् । इह वास्यते पान्थैरित्यहं परिपृष्टवान् । १३२ पु चाडैर्मस्यैवीरिणि पट्qदैः । अञ्जेष्वावास्यते नात्र पान्थावासो मयेक्षितः । १३३ वक्रोक्या प्रत्युक्तो वृद्धयोषिता । विलक्षः शशिना साकं प्राविशं नगरान्तरम् ।। १३३ णे पात्रस्थं परमान्ने पुरः स्थिते । वातं इष्टा गृहद्वारि रुदन्तमवदच्छशी । १३५ द्धिर्यालोऽयं योऽग्रत्तं न खादति । परमानं वृथात्मानं विभाति रुदितैः पुनः । १३६ सोऽब्रवीद्वालः प्रमृज्य नयने हसन् । पूर्वी यूयं न जानीथ रोदने ये गुण मम ।। १३७ शनैरेति स्वादुतां शीतलीभवत् । घटतेऽभ्यधिकं चान्यच्लेष्मा गच्छति च क्षयम् ।१३८ स मे रुदतो नाहं भौख्येण रोदिमि । यूयं ग्राम्याः पुनर्मुखं नाभिप्रायं विदन्ति ये । १३९ न वालेस वैदग्ध्यविलज्जितौ। शशी चाहं च साऽथवपसृत्यान्यतो गते ॥ १४० अतरुस्कन्धगतामाश्रावचायिनीम्। वरकन्यामपश्याव मूलस्थितपरिच्छदाम् । १५१ अभ्यभष्याश्रफलानि कतिचिच्छुभे। इति चास्माभिरुक्ता सा कन्यकैवमभाषत । १४२ अफलान्युष्णान्युत किं शिशिराणि वा । तच्छुत्वाश्वजिज्ञासुस्तां कन्यामहमब्रवम् । १४३ आवडणानि ततोऽन्यान्यपि सुन्दरि । श्रुवैतक्षिपद्मौ पांसुष्वाम्रफळानि सा ॥ १४५ नीरजीह्य तान्याभिर्मुखानिलैः । ततः सपरिवारा सा कन्या प्रहसिताब्रवीत् ।। १४५ र्वगुणानि तान्याश्रफलानि वः । तथा च दत्वा भूस्कारान्भवन्तो यान्यभक्षयन् ॥ १४६ तान्येतान्यङ्काराणि वाससि । एवमुक्त्वाञ्चलेष्वन्यान्यक्षिपत्सा फलानि. नः ॥ १४७ य ततः स्थानाद्री याता विक्षिताः ततः सहचरानन्याञ्शशिनं चाहमब्रवम् १४८ रिणेयैषा विदग्धा कन्यया मया । अवहासप्रतीकारः कार्यः का धूर्ततान्यथा । १४९ तन्धिी तैतस्याः सदनं पितुः । वयं वेषान्तरालक्ष्या अगच्छामापरेऽहनि । १५९ः पठतो वेई यज्ञस्यामीत्युपेत्य सः। तत्कन्याजनकोऽपृच्छकुतो यूयमिति द्विजः । । १५१ पुरीस्थाननाद्विहंतोरिहागताः। इत्युक्तः स ततोऽस्माभिराढ्योऽवोचद्विजोत्तमः॥१५२ वतुर्मासी मैत बसत नद्वहे । कुरुतानुग्रहं यूयं दूरदेशागता यतः । १५३ चम वयं ब्रह्मन्कुम भवद्वचः। चतुर्मासावसाने चेदर्थितं नः प्रदास्यसि । १५४ भिरुतः स यज्ञस्वामी द्विजोऽभ्यधात् । शक्यं यथै मृगयध्वे तदस्यास्येव निश्चितम् ॥ १५५ श्रुते तेश तद् वयमहि । अथोक्तः स द्विजोऽस्माभिः पूर्णं मासचतुष्टये । १५६ | तत्पूर्वोक्तं देहि ग्रस्श्रार्थयामहे । किं तदित्युक्तवन्तं तं मां प्रदर्याब्रवीच्छशी । १५७ याय कन्यारौ भवता दीयतामिति । ततः स विप्रो वाग्बद्धो यज्ञस्वामी व्यचिन्तयत् । १५८ येभिरस्वेतत्को दोषो गुणवानयम् । इत्यालोच्य स मे विप्रो यथावत्तामदात्सुताम् ॥ १५९ हसन्वासगृहे तामवहं वधूम् । कचित्स्मरसि तान्याभ्राण्युष्णानि शिशिराणि च ।। १६० प्रत्यभिज्ञाय सा मां सस्मितमभ्यधात् । एवमेव विडम्ब्यन्ते ग्राम्या नागरिकैरिति ॥ १ १६१ यवोचं तागाख नागरिके सुखम् । ग्राम्यो यास्याम्यहं दूरं त्वां विहाय प्रतिज्ञया । १६२ ‘करोत्सापि प्रतिज्ञां निश्चितं मया। वष्टभ्यानायितव्यस्त्वं त्वत्तो जातेन सूनुना । १६३ प्रतिज्ञाते सा शेते स्म पराङ्मुखी । स्वाङ्गुलीयमहं चास्याः सुप्ताया अङ्गुलौ न्यधाम् ॥ १६४ मिलित्था । तस्या दिदृक्षुर्वैदग्ध्यमागामुज्जयिनीं निजाम् । १६५ तरह सहचरस्ततः सुता प्रातरपश्यन्ती प्रबुध्य माम् । अङ्गीथं च पश्यन्ती मन्नामाङ्कमचिन्तयेत् ।। १६६ स मां ययत्वा प्रतिज्ञा तेन पालिता । मयापि स्वप्रतिज्ञातं पाल्यं त्यक्तानुतापय । १६५ नामान्दिश्यते चाङ्गुलीयकं । तुङव मूलदेवो यः ख्यात धूर्तः स एव सः । १६८ अन्या सरत वसतीत्युच्यते जनैः। तत्तन्न युक्तितो गत्वा मया साध्यं समीहितम् ॥ १६९