पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/265

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धिं प्राप्ता तस्याश्रमे मुनेः । इष्टा विनयवत्येषा नभसा गच्छता अग्र ॥ १०४
ण अनेन व मोहितः । उपेत्य तामनिच्छन्तीं हठाद्धर्तुं प्रवृत्तवान् ॥ १०५
[ः क्रुद्धः क्रन्दया श्रावितस्तया । विजिरानुरुपागत्य शापं महमदाबूथ ॥ १०६
ऊनिन्दितः करभो भव । पुष्कराक्षाक्षुषस्प्राप्ते वधे शषाद्विमोक्ष्यसे ॥ १०७
श्व ख एवास्या भविष्यति । इत्यहं मुनिना शप्तो जातोऽस्यां करभो भुवि। ॥ १०८
शापान्तस्स्वतस्सरपश्चिमाम्बुधेः । षारी तद्वनं गच्छ मान्न सुरभिशrत ॥ १०९
हा दिव्यां रूपर्पहरां श्रियः । इत्युक्त्वा पुष्कशी ख दिवं विद्य(धरो ययौ ॥ ११०
स्वा खां पुरीं विन्यस्य मन्त्रिषु। राज्यं रात्रौ ततः प्रायादेकोऽश्वमधिरुह्य सः । ॥ १११
प्राप्य पश्चिमावधेस्तटं पुनः । कथं तरेयमम्भोधिमिति तत्र व्यचिन्तयत् ॥ ११२
कं स शून्यं चण्डिकागृहम् । प्रविश्य च ततः लारमा वेन तां प्रणनाम च ॥ ११३
तत्र वीणावादाय सादरः। उपवीणयति मैतां देवीमत्र खगीतक: ॥ ११४
च सुप्तं तत्रैव सा निशि। भूतग्रामेण तं न पारप्रश्नाययत् ॥ ११५
द्वोऽर्धेस्तीरे राजा ददर्श सः। वनान्तःस्थितमास्मारं न तर्मिश्चण्डिकागृहे ॥ ११६
श्चात्र भ्रमन्नाश्रममैक्षत । प्रणमन्तमिवातिथ्यातफलभारावतैर्युमैः ॥ ११७
शैव कणितेन पतत्रिणम्। प्रविश्य तत्र चापश्यत्स्थितं शिष्यैवृतं मुनिम् ॥ ११८
तमृषिं राजा स पादयोः । सोऽप्येनं विहितासियो ज्ञानवान्मुनिरब्रवीत्। ॥ ११९
त्वमागतः सा क्षणं गता। इध्मादिहेतोर्विनयवती ततिष्ठं संप्रति ॥ १२०
पूर्वभार्यामवैव भूपते । इत्युक्ते मुनिना सोऽपि पुष्कराक्षो व्यचिन्तयत् ॥ १२१
एवायं विजितनुस्तवेध च । वनमेतद्भवं दंडय तारितोऽहं महार्णवम् ॥ १२२
भैषा भभोक्ता मुनिनामुना । इत्यालोचयैव हृष्टस्तं स पप्रकळ मुनिं धृषः ॥ १२३
r कथं मे कथ्यतामिति । ततो जगाद स मुनिः शूयतां यदि कैतुकम् ॥ १२४
उस्ताम्रलिप्य पुश वणिक् । विद्युल्लेखेति ’ नाम्ना ‘च आथं । रास्यबन्छु ॥ १२५
रः शनैश्नाभ्याहतो वणिक्छ । मुमूर्षनिरहहिं प्रवेष्टुं भार्यया सह ॥ १२६
च तावुभावपि दंपती । आकाशेनागतं हंसमिथुनं चिराकृति ॥ १२७
ौ प्रविश्य दहनं मृतौ । राजहंसौ समुत्पन्नौ पुनर्भार्यापती उभौ ॥ १२८
पीलु शत्र खीरपादपे । नीडस्थितौ तमुन्मूल्य ती वाला व्ययूयुजत् ॥ १२९
हंसीं चिन्वञ्शान्ते प्रभञ्जने । सरःस्वथ दिगन्तेषु न कुतश्चिदवाप्तवान् ॥ १३९
यं हंसानां मानसं सरः। स्मरार्तः स ययौ हंस्या जनिताशोऽन्यया पथि ॥ १३१
क्षीं स्वां नीत्वा च जलदागमम्। गिरिश्वनं जगामैकं विहर्तुं स तया सह ॥ १३२
सी केनचिलुब्धकेन सा । तदृष्टा भयशोकार्तः स हंसः प्राद्रवततः ॥ १३३
हंसीं भृतामादाय वीक्ष्य च। दूशन्मार्गागतान्कांश्चित्पुरुषान्यायुधान्बहून् ॥ १३४
नैतामाळा तृणैध्रुवि । हे न्यधाद्विलोभ्यैतां हरेयुर्जात्वमी इति ॥ १३५
प्रशभ्य जिघृक्षतः । लवधक्षस्यघृततृणr हंसी सा तस्य पश्यतः ॥ १३६
या मृतसंजीवनौषधः । रसेन जीवितं प्राप्य स्रगुत्पत्य तर ॥ १३७
गवैकस्मिन्वररतटे । गूढोऽपतद्वंसयूथे पश्यतामेव तन्मनाः ॥ १३८
गेऽपि क्षिप्त्वा जालं नियध्य तान्। इंसान्सर्वानुपाविदाहार्यं किल क्षणात् ॥ १२९
सा हंसी चिन्वती पतिम् । ददर्श जालबद्धे तं दिशश्नात ठगलोथल ॥ १४०
न केनाप्यत्र सरतट । पुस वस्त्रपरि , भगवद्भवद्धि ॥ १४१