पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः सर्गः

यत्रेन्द्रनीलमणिखण्डगवाक्षभाञ्जि ज्योतीरसोदवासितानि समत्वमापुः कल्लोललोलनविलोलितकालकूट- कालीकृताम्बुकुहरस्य पयःपयोधेः ॥९॥ श्यामाश्मवेश्मशिखरावलितुल्यकाल- संकीर्णतारतरणिप्रतिमा बभौ या। कालीव कल्पविलयोत्सवकल्प्यमान- वेषार्पितार्ककुलमण्डनमौलिमाल्या ॥१०॥ स्फारस्फुटस्फोटिककूटकूटीनिविष्ट- नीलाश्मनिर्मितगवाक्षमरीचिमिश्रा । या कालकण्ठरुचिसङ्करशङ्कराट्ट- हासच्छटाभ्रपटलप्रतिमा बभार ॥ ११ ॥ रोचिष्णुनीलपटचञ्चलचीरचारू- च्छायानिभा नभसि यत्र बभूव गङ्गा उत्तालतालतलचुम्बितमेघभूषु प्रासादपद्धतिषु शाश्वतवैजयन्ती ॥१२॥ उद्घाटनोत्कटकवाटपुटध्वनीनि व्याचानि नीलमणिमन्दिरगोपुराणि । यस्यां ददर्श विकसद्विकट्टाहास- सङ्घद्धराहुबदनावटतर्कतोऽर्कः ॥ १३ ॥ शय्यालयेष्वसितपद्मवतंसराजि- र्यस्यां राज रमणैरुपभुक्तमुक्ता ।Y.M.in कुहर 10M कल्पमान for कल्प्यमान, d,M3 मौलिमाला for मौलिभाल्या in M. 11 M3 has hat: and for in band d. 12a.N begins with to "The previous folios are lost. b,M छायान्निभा ,N मेवभूषु M भूय Mभूयः " 13b, Nomite F in ENG