पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः

क भुवनचरमस्योदाम देवस्य तेजा किसलयितमसंख्यैः संख्यवीर्याङ्कुरैः । कच शिखिन इवाने अङ्गि पातङ्गमङ्गं प्रतिबलबलमस्मतेजसश्चित्यतेऽतः ॥१०॥ पृथुफलपरिमोगैः प्राषितेषु प्रसादै- गुरुबल जसारेष्वेवमसासु सत्सु । कथमनुदितपूर्वः शत्रुशङ्काकलको विशति यशसि शुभ्रे नायमल्पो निकाराः ॥ ११ ॥ अनुपचितभुजोजों निर्जिगीपाजडो वा विरलबलसहायो वा सहेतारिद्धिम् । प्रतिपदपरिसृष्टेष्वेषु तैक्षण्यादभीक्ष्णं बत बदत किमेकस्यापि संभावनास्ति ॥ १२ ॥ विदलितगजसेनामण्डलीगण्डपण्ड: सततसमरशौण्डो मण्डलाप्रचण्ड: निविडबलमकाण्डाखण्डलाखण्डनोऽपि स्फुटयति सुजदण्डो नास्य कण्डूलिताङ्कः ॥ १३ ॥ प्रविधकपिलकान्तिा कल्पितानेन चाजों भृकुटिकुटिलभीमभूललाटाटवीयम् । सयपरवाहण्यदृष्टि दृष्टाश्च नष्ट- द्रुतरिपुवलसेनासंकुला दिग्विभागाः ॥ १४ ॥ गिरितदविकटे च क्रूरवाकवाटे द्विरदरदनखण्डाः संगरे भनमग्नाः10d, MY: उगव्यत्यये चिन्त्यतेऽन्तः lor मस्सत्तेजन -13,M.पोषितेष्ट TOr प्रामितेषु. श्चित्यतेऽतः 143,MB. ज्वाललालाटवीय र भ्रूललाटाटवीयम्