पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

४७ विभ्रन्त्यम्भो नद्यः कीर्ण शरशरशर सिक सिकतिल तिल । हेमक्षोदैरन्तः क्रीडति शक शक लक लक कशि महि महि* ॥८२॥ (आवलिः) पुलकभ्रुवाम्बुना नटभासतासिहरसोदय- सविकला नवभरवधाविनयतानतारभवन । भवति नचेह चन्दनवनं विषक्तविषपौघसंघटतया दिनकरपपाटितशिलातलाशितटिशापभारमकनदि ॥ ८ ॥ (ललितम्) नेताकृष्टैरिहाधिव्रजमलसलसद्बल्लवीदोर्लताभिः कीर्य्यन्ते शीकरौधाः सकलशिवलता नावनीता मथापि । शृङ्गश्रेणी च तुङ्गाङ्गणमणिरधुनाधाकृताशेषशैला कुर्वाणेनात्मतुष्टि सकलशिवलतानावनीचामथापि ।। ८४ ॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये पर्वतवर्णनो नाम षष्ठः सर्गः83,M8 omits. Reading are very corrupt, 840, M * for FH