पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

नवदशः सर्गः गामन्तर-मन्तरसे रहन्त रज्छा-सुबन्धवमहन्त । सुरतरन्तरवासे सोहसि तं भावभालाहि ॥ १६ ॥ अवलालोको बालो महे तुहं घोर-सोरतानन्ते । कम्यं करीणमुञ्जल रससीहरणे रवावद्धा ॥ १७॥ बहुलासकलङ्कहरा जा तत्ते सच्चकारणा सिद्धा! सारे हन्तीव रणे विज्जा तुह तं तमो हासा ॥१८॥ सोमालोकाहन्ने खे वासं सरसमेहि तावच्च । सम्भत्ता रवि-सू-रसि-मा-मारण-मण्डले* हरसे ॥१९॥ भावे भावे तो तं सारम्भजसे बिलासहाव(वं) बहसे। सम्पत्तो कम्पिर सो वासंमत्तम्मि तावमहे ।।२०।। रुक्ख-लमा-सम्बन्धे कुञ्जे तालेहिजासि मारेण। धीरे तामसमम्मे मुक्को सवलेपमादेहि ॥ २१ ॥ 16 प्रामातरमन्नरतः भईन रक्षाबन्धन : महान् । सुरतरान्तरवासः शोभसे त्वं भावमालाभिः ।। 17 अबलालोको बालो महधि तव घोरशोरतानन्ते । अनुकम्पा कूत्वा उज्ज्वल ! रससिंहरण स्नाबद्धाः १.१७ १६ 18: बहु-शास-कलहरा यावत् तर सत्यकारणात् सिद्धा। संसारे हन्त्रीय र विद्या तब तत् तमो भासा , १८.. लासा-अमिलाप सोमालोकान्य से वर्ष सरसमेहि ताक्छ । सम्यक्त्वात रविसुरश्मिभाम् रामराले धारयति ॥ १६ ॥ 20 मादे भाने श्ता स्वं स्वारम्भपशाः विसासमा बहसें साक्षः कस्य स वर्षामा लापर॥ २० ॥ 21. वृक्षलतासम्बन्ध बुने मताशा मारे। धीरः तामसममय मुकः स्वावलेयादिभिः ॥ २१॥ AL omice this statizo 19