पृष्ठम्:करणकुतूहलम्.djvu/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१०९) १०।२१।४।५८ क्रान्तिः १२।५३।१० नतांशा याम्याः १२।३३।१६ उन्नतांशाः ७७।२६।४४ नतज्या २६।६ उन्नतज्या ११६।४३ ऋणं दृक्कर्मकलाः ३४।४५ दृक्कर्म- संस्कृतश्चन्द्रः १।१०।३०।१३ प्राग्वदिष्टकालांशाः ११॥ १८पूर्वत्वात्सषड्भोनःकार्यः प्रोक्तेभ्यः १२ ऊनोऽस्तत्वाध्यस्त- श्वास्तमय इतिवचनाद्गतः प्रोक्तेष्टकालांशान्तरकलाः ४२ खाभाग्निभि ३०० र्गुणाः १३६०० सायनार्कराश्युदयमिथु- नपलैः ३०५ भक्ताः क्षेत्रकलाः ४१।१८ गत्यन्तरेण ८० १।५८ भक्ते दिनादयः ०।३।५ एवं गतास्तं चतुर्दश्यां शेष- रात्रीष्टसमये ३।५ चन्द्रास्तः सूर्यासन्नवशेन चन्द्रस्यास्तः पूर्वस्यां कृष्णचतुर्दश्यासन्ने कार्य सूर्यासन्नवशेन चन्द्रोदयः पश्चिमायां द्वितीयासन्ने । अथ ग्रहाणां प्रत्यहमुदयास्तज्ञानमु- च्यते-तत्र प्रत्यहमुदयः पूर्वस्यां सर्वेषां ग्रहाणां साध्यः प्रत्य- हमस्तः प्रतीच्यां साध्यः यः प्राग्दृग्ग्रहः स ग्रहस्योदयलग्नं यः पश्चिमदृग्ग्रहः स ग्रहस्यास्तलग्नं ज्ञेयमुक्तं च भास्कराचार्यैः- प्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमस्ताख्यकं पश्चिमदृग्ग्रहः स इत्युदाहरणं शके १५१७ माघकृष्ण४शनौ चन्द्रोदयविलो- कनार्थं गताब्दाः ४१२ अहर्गणः १५०८३१ स्वदेशीया मध्यमा अस्तकालिकाः ग्रहाः सूर्यः १०।९।१२।३६ चन्द्रः ५।२८।१२।४५ उच्चम् १।२।२२।१५ पातः०।१।२७) २६ अयनांशाः १७॥५२॥५२ चरपल ५७ संस्कृतोऽर्कः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri