पृष्ठम्:करणकुतूहलम्.djvu/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (११५) ज्ञेयम् शिवपुर्यां परमवलनमङ्गुलचतुष्टयासन्नं भवति ततो यथा यथाक्षांशा उपचीयन्ते तथा तथा वलनमुपचीयते तद्द- क्षिणस्यामेव भवत्युत्तरवलनं त्वेकाङ्गुलमध्ये भवति । अन्यदुदाहरणं शके १५३९ आश्विनशुक्ले ६ शुक्रेऽब्दाः ४३४ उदयेडहर्गणः १५८७३३ मध्यमाः सायंकालिकः सूर्यः ५। २७ । २६ । ३२ चन्द्रः ८। १७ । ४४ । ३४ उच्चम् ५। २२ । २० । २८ पातः २।०।६। ४६ अयनांशाः १८ । १४ । ३१ रवेर्मन्दफलमृणम् २ । ८।५ चन्द्रमन्दफलमृणम् ५।० । ९ चरफलं धनम् २६ विपरीतमृणं चरपलसंस्कृतो रविः ५। २५ । १७ । १७ गतिः ५९ । २१ चन्द्रः ८।१२।३।० गतिः ७७४ । ५ चन्द्रस्य क्रान्तिकला दक्षिणा १४३७ । ११ योधपुरेऽक्षमा ५। ५ शरकला याम्या १९७ । ५७ शर- संस्कृता क्रान्तिर्याम्या १६३५।८ अथ सषड्भसूर्यस्य ११॥ २५ । १७ । १७ क्रान्तिः ३१६ । ३१ सौम्यानया पूर्वागता भिन्नदिक्त्वर्द्धिता १३०८ । ३७ अंशादिः २१ । ४८ । ३७ व्यर्केन्दुः २ । १७। १६ । ४३ अस्य भुजोऽ- यमेवास्य ज्या ११६ । २१ योधपुरस्याक्षांशैः २५ । ५८। ४३ गुणिता३०३०।७। २३ खार्कै १२०र्भक्ता लब्धम्२५ ।१५।३ अक्षांशवशादक्षिणानेन २५।१५। ३पूर्वागतांशादिः १२।४८।३७युता४७।३।४०अथ व्यर्केन्दुभुजः२ । १७॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri