पृष्ठम्:करणकुतूहलम्.djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(११६) करणकुतूहलम् । १६ । ४३पञ्चभि ५ र्गुणिता राश्यादयो जातमंशादिः१२ । २६ । २३ विकलीकृतम् ४४७८३ अनेन सवर्णिता पूर्वा- गतसर्वसंस्कारसंस्कृताः क्रान्तिविकलाः १६९४२७ भक्ता लब्धमंगुलादिवलनम् ३ । ४६ । ५९ दक्षिणं व्य- र्केंन्दुः २ । १७ । १६ । ४३ अस्य कोटिः ० । १२ । ४३ । १७ अस्य शरेन्दुभागस्तेन चेत्कोटौ राशिर्भवति तदा राशेरंशाः कार्याः अधोंऽशाः ज्ञेयास्तत्र पञ्चदशभिर्भा- ज्या अत्र राशेरभावोंऽशाद्यम् १२ । ४३ । १७ पञ्चदश- भक्तं लब्धम् ० । ५० । ५३ अयं हारोंऽशादिहरेण सव- र्णितेन ३०५३ विकलीकताः षट्त्रिंशदंशाः १२९६०० भक्ता लब्धमंशादि ४२ । २७ इदं लब्धं द्विष्ठम् ४२। २७ एकत्रांशादिहरेण 0। ५० । ५३ क्रमादूनम् ४१ । ३६ । ७ एकत्र युतम् ४३ । १७ । ५३ अनयोरर्द्धे क्रमाद्विभास्वभाख्ये विभाङ्गुलादिः २० । ४८ । ३३ स्वभा २१ । ३६ । ५३ । अथ मासान्तपादस्योदाहरणम् शके १५३९ लौकिककार्तिककृष्ण १३ शुक्रे उदये शृङ्गोन्नत्यर्थमहर्गणः १५८७५४ औदयिका मध्यमाः सूर्यः ६।१८।३।३३ चन्द्रः ५।१७।४४।५३ उच्चम् ५।२४। ३७।२५ पातः २।१।१२।० अयनांशाः १८।१४॥३४ चरपलानि ६६ चरपलसंस्कृताः सूर्यः ६।१७।२०।३६ गतिः ६१।२८ चन्द्रः ५।१८।३४।३० गतिः ७२२।२० ० CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri