पृष्ठम्:करणकुतूहलम्.djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (११७) पातः २।१।१२।० गतिः३।११चन्द्रस्य कलादिका क्रान्तिः ६४।३४ दक्षिणा शरो दक्षिणः २४।५० एकदिक्त्वादुभ- योर्योगः ३६९।२४ सषड्भसूर्यसायनस्य क्रान्तिः८१४।२१ उत्तरानया भिन्नदिक्त्वादन्तरम् ४४४।५७ उत्तरा व्यर्केन्दु- दोर्ज्या५७।३९पलांशैः२४।३५।९ गुणिता १४१७।२२। २३ खार्कै १२० र्भक्त्ता लब्धेन ११॥४८॥४१ दक्षिणेन भिन्नदिक्त्वात्पूर्वागतांशादि ७।२४।५७ उभयोरन्तरम् ४।२३।४४ याम्यं व्यर्केन्दुकोट्यंशाः ०।१।१३।५४ भुजः ०।२८।४६।६ राशिभिरिन्द्रियगुणितैः४।२३।५०सवर्णितैः १५८३० पूर्वागतमन्तरम् ४ । २३ । ४४ सवर्णितम् १५८२४ भक्तमङ्गुलादिवलनं याम्यम् ० । ५९ । हारः ३ । ५० विभा २ । ४५ स्वभा ६ । ३६ करणकुतूहलवृत्तौ विहितं शृङ्गोन्नतेर्नयनम् ॥ ४ ॥ इति ब्रह्मतुल्यवृत्तौ शृङ्गोन्नत्यधिकारः सप्तमः समाप्तः ॥७॥ अथ ग्रहयुत्यधिकारो व्याख्यायते- तत्रादौ भौमादीनां योजनमयानि बिम्बानि लिख्यन्ते- भौमस्य १८८५ साधिकं बुधस्य २७९ गुरोः १६६४९ शुक्रस्य १११० शनेः२९५५भूमेःसकाशाद्यो दूरस्थस्तस्य बिम्बं सूक्ष्म दृश्यते यस्तु भूमेरासन्नः स स्थूल इति, उक्तं च उच्चस्थितो व्योमचरःसुदूरे नीचःस्थितःस्यान्निकटे धरित्र्याः। अतोऽणु बिम्बं पृथुलं च भाति भानोस्तथासन्नसुदूरवृत्तेः१ इति CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri