पृष्ठम्:करणकुतूहलम्.djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (११९) १२० कर्णस्योनत्वात्पृथक्स्थाः ९ युताः १० । ३ त्रिभि- र्विभक्ता जातं शुक्रस्य बिम्बं स्फुटमङ्गुलात्मकम् ३। २१ एवं सर्वेषां बिम्बाङ्गुलानि कार्याणि ॥ १ ॥ अथ युतिकालज्ञानं सार्धोपजात्याह- दिवौकसोरन्तरलिप्तिकौघाद्गत्योर्वियोगेन हृताद्य- दैकः ॥ २ ॥ वक्री जवैक्येन दिनैरवाप्तैर्याता तयोः संयुतिरल्पभुक्तौ ॥ वक्रेऽथवा न्यूनतरेऽन्य- थैष्या द्वयोरनृज्योर्विपरीतमस्मात् ॥३॥ ययोर्ग्रहयोयुतिर्जिज्ञासिता ताविष्टदिने स्पष्टौ कृत्वा तयोरन्तरस्य कलाः भाष्येऽत्रायनदृक्कर्म कृत्वा ततो युतिः साध्येत्युक्तं तदपि समीचीनं यत उक्तम्-दृक्कर्म कृत्वायनमेव भूयः साध्येति तात्कालिकयोर्युतिर्यदिति । परमिह ग्रन्थकता कर्मद्वयं सहैवोक्तं तेन केवलयोरेव साध्या चेद्भिन्नं भवेत्तर्हि आयनं दृक्कर्म कृत्वैव युतिः साधयितुं योग्या तत्रोक्तं च दृक्कर्मणायनभवेन न संस्कृतौ चेत्सूत्रे तदा त्वपमवृत्तजयाम्य- सौम्ये । यद्यकृते दृक्कर्मणि युतिः साध्यते सापि भवति तदा सुस्थिरं तयोरन्तरकलाः भुक्त्यन्तरेण हृता लब्धं दिनादि, अथ यदि तयोर्मध्य एको वक्री तदा तद्गत्योरैक्येन भाज्या लब्धं दिनादि स्यात् तत्र योऽल्पभुक्तिर्ग्रहः सोऽधिकभुक्तिग्र- हादूनः, अथ यो वक्री स न्यूनः स्यात्तदा लब्धदिनैर्याता गता युतिर्ज्ञया, अतोऽन्यथाल्पभुक्तौ ग्रहे वा वक्रिणि ग्रहेऽधिके CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri