पृष्ठम्:करणकुतूहलम्.djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१२०) करणकुतूहलम् । गम्या ज्ञेया, अथ यदि द्वावपि वक्रिणौ स्तस्तदा विपरीत- मिति तदन्तरकला गत्योरन्तरेण भाज्या लब्धदिनैरल्पभुक्तौ ग्रहे न्यूने गम्या, अल्पभुक्तावधिके गतेत्यर्थः । यथा शके १५४१ चान्द्रवैशाखकृष्ण १४ रवावुदयेऽहर्गणः १५ ९२८८ गुरोः शीघ्रकेन्द्रम् १ । ३।९ । ५ शीघ्रफलम् ७। ४२ । ३१ स्पष्टो गुरुः ११ । १६ । ३९ । ७ गतिः ११ । ३१ शुक्रस्य मम्दफलम् १।३१।९धनं शीघ्रोच्चम् ८।२०। ४९ । ५२ शीघ्रकर्णः ८९ । २३ स्पष्टशुक्रः ११।१६।५१ । २६ गतिः ६० ! ५७ स्पष्टोऽर्कः १ । ३।६।१२ अयनांशाः १८।१६। १० चरपलम् ८६ स्थापितो गुरुः १३।१६। ३९ । ७ शुक्रः ११ । १६। ५१ । २६ अनयोरन्तरम् । ० । १२ । १९ अस्य सव- र्णिता विकलाः ७३९ गत्योरन्तरेण ४९ । २६ सवर्णितेन २९६६ भक्ता लब्धं दिनादि ० । १४ । ५६ अत्राल्प- शुक्तिर्ग्रहो गुरुरधिकभुक्तेः शुक्रादूनस्तेनाप्तदिनादिभिर्युति- ० O र्गता ज्ञेया ॥३॥ अथ युतिसाधनोपयुक्तकर्तव्यता मन्दाक्रान्तात्रये- णाह- एवं लब्धैर्ग्रहयुतिदिनैश्चालितौ तौ समौ स्तःकायौँ बाणाविह शशिशरः संस्कृतोऽसौ स्वनत्या॥ एका- न्याशौ यदि खगशरावन्तरैक्यं तयोर्ययद्याम्योद CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri