पृष्ठम्:करणकुतूहलम्.djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१२१) क्स्थं खचरविवरं सिद्धभक्तं कराः स्युः॥४॥ ज्ञेयौ खेटौ निजशरदिशावेकदिक्त्वेऽल्पबाणो व्यस्ताशः स्यादितरखचराद तरं स्यात्स्फुटेषुः । मानैक्यार्द्धाद्दयुचरविवरेऽल्पे भवेद्भेदयोगः कार्यं सूर्यग्रहवदखिलं कर्म यल्लम्बनाद्यम् ॥५॥ मन्दाक्रान्तोऽनृजुरपि रविः शीघ्र इन्दुर्विकल्प्यो नृज्योर्व्यस्तं भवति च युतोऽर्काद्विधुः साशराशा। लग्नादल्पे निशि दिविचरे भार्द्धयुक्तादनल्पे दृश्यो योगो निजदिनगते लग्नमर्कान्न खेटात् ॥ ६॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबु- द्विवल्लभे ग्रहोत्थयोगसाधनम् ॥८॥ एवं प्रागवाप्त्तैर्ग्रहयुतिर्दिनादिभिश्चालितौ यातैष्यनाडी- त्यादिना गतायां युतौ हीनौ युतौ वक्रिणि ग्रहे व्यस्तमुभयोर्व- क्रिणोरपि व्यस्तं गतायां युतौ युतं गम्यायां हीनं कार्यमिति कृते समौ राश्यादिसदृशौ स्तस्ततस्तयोः प्राग्वद्वाणौ शरौ कार्यों तयोर्मध्ये वक्ष्यमाणकल्पनया चन्द्रस्य वक्ष्यमाणप्रकारे- णानीतया नत्या चन्द्रशरः भिन्नैकदिक्त्व ऊनयुतः कार्य इति संस्कार्य तौ तयोर्ग्रहयोः शरौ यद्येकदिक्कौ स्तस्तदा तयोरन्तरं कार्य भिन्नदिक्कौ चेत्तदा तयोः शरयोर्योगः कार्य- स्तदेव याम्योदक्स्थं दक्षिणोत्तरं खचरविवरं ग्रहान्तरं ज्ञेयं ६ CC-O. Kashmir Research Institute, Srinagar. Digitized by eGangotri