पृष्ठम्:करणकुतूहलम्.djvu/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१२६) करणकुतूहलम्। ऋणं रविः ११।१६।६।२८ गुरुः८ । 0। ५९।५८ शुक्रः१।६।२३ । ४० शुक्रमन्दफलम् १।२९।४५॥ ४० कर्णः १८१ । ० अयनांशाः १८ । १६ । ५७ चर- पलम् ६४ दिनमानम् २९ । ४८ रात्रिमानम् ३०। १२ चरपलसंस्कृतः सूर्यः११।८।१४।१९गतिः ५९ । ४१गुरुः ०।१।१९।१३गतिः१३।२७शुक्रः ।1।५७।५७गतिः७ ३।४उभयोः पूर्ववद्युतिदिनादि ०।३८।१४। गतं तेन फाल्गु- न शुद्धे १२रवावुदयावटी २१ ॥४६ समये युतिरत्र समयिका मध्यमाः स्पष्टाः कार्याः अत्र स्वल्पत्वागत्या चालिता पलादि तदेव गृहीतं युतिसमयिकःसूर्यः११ । ७ ।३६ ॥१८ गुरुः । १ । १०। ५८ शुक्रः ० । १ । १० । ५५ पूर्ववच्छरौ गुरुशरोऽङ्गुलादिः २० । ५६ शुक्रशरोऽ- ङ्गुलादिः ११ । ३४ गुरोर्बिम्बम् १ । ३८ शुक्रबिम्बम् २॥ १८ लम्बनार्थं युतिसमयिकं सायनांशवित्रिभम् ।।१२। ५६ । ४१ पूर्ववदस्योन्नतांशाः ८१ ।२६ । ५२ ज्या ११८ । १७ कल्पितसायनरविः ० । १९ । २७ । ४८ वित्रिभयोरन्तरम् 0। २३ । २८ खण्डकैर्मध्यमलम्बनम् २ । २८ स्पष्टम् पश्चिमनतत्वादित्रिभाधिक्याद्युतौ २१ । ४६ धनम् २३ । ४८ स्पष्टो युतिसमय एतत्कालीनार्कः ५।२५। ५६ दिनशेषम् ० । ६ लग्नवित्रिभम् २।२३। ३६ । ५५ नतांशाः ५। ३७ । ३७ चन्द्रमध्यमगतिस्ति- थ्यंशेन ३ । ५७ गुणा २२ । १३ त्रिज्या १२० लब्धम् ० o CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri