पृष्ठम्:करणकुतूहलम्.djvu/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१२९) मोक्षकालीनाः २८ । ५४ सूर्यः ५। २६ । ० । २० गुरुः ० । १९ । २९ । २२ वित्रिभलग्नम् २।२१।८। २७ अस्य क्रान्तिः २३ । १९ ।१७ पूर्ववदुन्नतज्या ११९ । ४६ पूर्ववत्स्पष्टं वलनं धनम् ३ । ५७ ग्रहस्य साध्यत्वात्प- रमं स्पष्टो मोक्षकालः ३२॥ ५१ उदयाद्ग्तघटी ज्ञेया एतत्का- लीनोर्कः ५। २६ । ४ । १५ गुरुः ।0 । १९।३०।१४ रात्रिगतघटी ३०।३ क्रमलग्नम् ६।१२। ३६ । ४५ उदयलग्ने ०।३। ३५। १ष्ट ६ ।१२ ।३६ । ४५ ३। पूर्ववदन्तरकालः २९ । ४६ ग्रहस्य दिनगतघट्यः प्राग्वन्न- तम् १४ । ४५ पश्चिमं खाङ्काहतमित्यादिना द्युदलेन ग्रहस्य १५। ३१ मोक्षवलनं याम्यम्२४।१९संध्यत्वात्परमं मोक्ष- कालीनग्रहः०।१९।३०।१४ कोटिज्या ११३।१४ आयनं सौम्यम् २२॥३८स्पष्टं मोक्षवलनं याम्यम् ।।३० एवं भेदयोगे कर्तव्यताप्रकारो ज्ञेयः। अथ यो ग्रहश्चन्द्रः कल्पितः स चेद- ल्पभुक्तिर्वक्रो भवति तदा प्राच्यां दिशि स्पर्शः प्रतीच्यां मोक्षः, अधिकभुक्तिस्तथा मार्गी चेत्तदा प्रतीच्यां स्पर्शः प्राच्यां मोक्षः। करणकुतूहलकुमुदकौमुद्यां समाप्तियुतिसाधनं स्पष्टम् । इति श्रीकरणकुतूहलवृत्तौ युत्यधिकारोऽष्टमः ॥ ८॥ अथ पाताधिकारी व्याख्यायते-तत्रादौ पीठिका लिख्यते-

- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri