पृष्ठम्:करणकुतूहलम्.djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

० O (१३२) करणकुतूहलम् । १।१७। २७ कला ७७ । २७ चन्द्रार्कभुक्तियोगेन ८०१ । ५८ भक्ते लब्धं दिनादि । ५। ४७ द्वादश- भ्योऽधिकत्वाल्लब्धदिनादिभिः ०।५।४७ गतः पातः । अथ तात्कालिककरणम् । नवम्यां शेषरात्रिघटी ५। ४७ यातैष्यनाडीत्यादिना तात्कालिकोऽर्कः ६।१२। ३९ । ४५ चन्द्रः४।१०। ५१ । १७ पातः २।१।२। १२ सपातचन्द्रात्खाश्वाः शराङ्गानि खण्डकेन्यः सायनोऽर्कः ७। ०। ५४ । ९ चन्द्रः ४ । २९ । ५। ५१ योगः ० । 0।0 । ० कलादिशरो याम्यः ५७ । २९ सपात- चन्द्रः ६।११ । ५३ । ३० याम्यगोले सायनचन्द्रोऽत्र ४ । २९ । ५ । २१ समपदे द्वितीयपद उत्तरगोले तेन समपदत्वात्सपातचन्द्रभिन्नगोलत्वागतः पातः पूर्वागतादपि ० ।५। ४७ वक्ष्यमाणैः स्पष्टादिभिरिति ॥ ३ ॥ अथ पातस्य गतैष्यकालसाधनार्थं संज्ञामिन्द्रवज्रा- र्द्धानाह- क्रान्तीषुखण्डानि धनं क्रमेण व्यस्तानि तानि स्व- मृणं प्रकल्प्यम्। क्रान्तिखण्डानि चेषुखण्डानि तानि क्रमात् षट्क्रान्ति- खण्डानि धनसंज्ञानि तान्येव षडुत्क्रमाणि ऋणसंज्ञानि, पुनरपि षट्रक्रमाद्धनसंज्ञानि तान्युत्क्रमाणि पुनः षड्ऋणसं- ज्ञानि कल्प्यानि, एवं चतुर्ष्वपि पदेषु गणनाधोऽधः संस्थाप्य CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri