पृष्ठम्:करणकुतूहलम्.djvu/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१३३) कार्या, एवं शरखण्डकानामपि स्थापना धनर्णसंज्ञा चतुर्ष्व- पि पदेषु कार्या॥ अथ साधनमिन्द्रवज्रार्द्धेनाह- चन्द्रस्य पातेन्दुयुतस्य भागास्तिथ्युद्धताः स्युर्ग- तखण्डकानि॥५॥ सायनचन्द्रस्य तथा च सपातचन्द्रस्य सर्वस्य च ये भागास्ते पृथक् पञ्चदशभिर्भाज्या लब्धमुभयत्र स्वस्व- गतखण्डकानि ज्ञेयानि तेषां पूर्वोक्तधनर्णसंज्ञितस्थापित- खण्डकेभ्यः गणनात् क्रमादुत्क्रमाक्रमादुत्क्रमाच्च कार्या शरस्य खण्डार्थं सपातचन्द्रः६।११।५३।३० भागाः १९१ ५३।३० पञ्चदश १५ भक्ता लब्धम् १२ शेषम् ११।५३। ३१ यथा सायनचन्द्रस्य ४।२९।५।२१ भागाः १४९।५। २१ तिथिभक्ता लब्धम् ९ गतखण्डकानि शेषम् १४।५ २१ कान्तिखण्डतो गणना कृता दशमं खण्डं भोग्यं द्वितीयपदस्य चतुर्थखण्डम् २९९ ऋणसंज्ञकं शरखण्ड- केषु तु त्रयोदशं शरखण्डकं तेषु शरखण्डकेषु गणना कृता तृतीयपदस्य प्रथमखण्डं ७० धनसंज्ञकमथ भक्त- शेषमुभयत्र क्रान्तिशेषम् १४।५।२१ शरशेषम् ११ ५३।३० ॥५॥ अथ साधनमुपजातीन्द्रवज्ज्राद्वयेन चोपजातीन्द्र- वज्रयाचष्टे- क्रमोत्क्रमात्तद्गणना च कार्या चापाह्वयाः शेषल- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri