पृष्ठम्:करणकुतूहलम्.djvu/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१४४) करणकुतूहलम्। ६०।४० चन्द्रः ३।२०।४५।१७ गतिः ७२५। ३५ चरपलम् ५८ अयनांशाः १४।५।४० सायनार्कोऽयम् ७।१८।२३।५३ सायनचन्द्रः ४।४।५४।१७ अनयो- रैक्यम् ११ । २३। १८।१० द्वादशाभ्यः शुद्धेंऽशादि ६ । ४१ । ५० गतैक्येन ७८६ । १५ भक्ते लब्धं दिनादि ० । ३० । ४० एवं कार्तिकशुद्धे ७ गुरावुदयाद्गतघटी ३०।४० समये पातो भविष्यतीति पातसम्भवघटी ३० । ४० समयिकः सूर्यः ७।४।४९।५७ चन्द्रः ३।२७ । ०।८ पातः ९।१२।११।१५ सपातचन्द्रात् कलादि- र्बाणः १६९।२१ उत्तरः सायनचन्द्रः ४।१२।५।५८ सपातचन्द्रा १।९।१२।१ देकगोले वर्तते तस्मादेष्यः पातो ज्ञेयः यस्मिन्काले योगो द्वादश जातास्तस्मात्कालात् क्रान्ती- षुखण्डानां धनर्णसंज्ञास्थापना च प्राग्वत् सायनचन्द्रस्य भागाः १३१।५।५८ तिथि १५ भक्त्ता लब्धम् ८ शेषं भागादि ११।५।८ अष्टौ क्रान्तिखण्डानि गतानि क्रमो- त्क्रमाद्गगणनयापक्रमस्य तृतीयं भोग्यखण्डमृणसंज्ञम् २३६ सपातचन्द्रस्य भागा: ३९।१२।१ तिथि १५ भक्ता लब्धम् २ शरस्य क्रमेण भुक्तखण्डद्वयं तृतीयं भोग्यम् ५६ धनसंज्ञे शेषे ९।२१।१ गम्यपातत्वादुभयोः शेषांशास्ति- थितश्च्युताः उभयोश्चापांशाः क्रान्तिचापांशाः ३।५०।५२ शरचापांशाः ५।४।४७ भोग्यखण्डमादीकृत्य गम्यपातत्वा- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri