पृष्ठम्:करणकुतूहलम्.djvu/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
(१०)
करणकुतूहलम् ।

कचतुःसहस्रैः ४०१२ भक्ताल्लब्धांशादिना ३९ । ४२ । ३५ युतम् १७७४१ । २९ । १५पूर्ववद्भगणादिः ४९ । ३। ११ । २९ । ५१ स्वक्षेपेण ४।१५। १२ । ५९ युतं जातं चन्द्रोच्चम् ४९ । ७ । २६ । ४२॥ १४ ॥

  अथ पातानयनमाह-  द्विधांकचन्द्रः १९ खखभै २७००र्दिनौघादाप्तां-

 शयोगो भवतीन्दुपातः॥९॥

 द्विःस्थितादहर्गणा १५९३१६ देकत्रांकचन्द्ररेकोनविंश- तिभिर्लब्धमंशादिः ८३८५ । ३।९ अपरत्र खखभैः सप्तविंशतिशतै २७०० र्भक्तो लब्धमंशादिः ५९ । । २१ अनयोरंशादिफलयोर्योगः ८४४४ । ३ । ३० पूर्वव- द्भगणादिः २३ । ५। १४ । ३ । ३० स्वक्षेपेण ९ । १७ । २५। ९ युतो जातः मध्यमः पातः २४ । ३ । १ । १८। ३९ ॥७॥७॥९॥

 अथ भौमबुध शीघ्रोच्चानयनं शार्दूलविक्रीडितेनाह-  रुद्रघ्नो ११ धुचयो द्विधा शशियमै २१र्वेदाब्धि-  सिद्धेषुभि ५२४४४ र्भक्तोंऽशादिफलद्वयं तु स-  हितं स्यान्मेदिनीनन्दनः ॥ वेद ४ घ्नो धुचयः स्व.  कीयदहनाध्यंशेन ४३ युक्तो भवेद्भागादिश्वचलं  गणात्क्षितियमेन्द्रा १४२१ प्तांशकैर्वर्जितम् ॥ १० ॥  द्युगणोऽहर्गणः १५९३१६ रुद्रैरेकादशभि ११र्गुणितः 1752476 एकत्र शशियमारेकविंशतिभिर्भक्तोंशादिः 83

CC-0. Kashmir Research Institute, Srinagar. Digitized eGangotriy