पृष्ठम्:करणकुतूहलम्.djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१४५) द्रोग्यखण्डं कृतमुभयोर्द्विधा स्थापितानि स्वल्पक्रान्तेश्चापांशा- दिकस्थं भोग्यस्थं यथा द्वित्रीणीति वचनात्खण्डकद्वयं द्विधा स्थापितं क्रान्तिभाग्यखण्डस्य २३६विश्वांशभागे- नर्णरूपेणर्णरूपाणि क्रान्तिखण्डानि युक्तानि १३ यथा शरखण्डकैर्धनरूपाणि क्रान्तिखण्डानि योज्यान्य॒णरूपै- र्ऋणरूपाणि योज्यानि एकत्रर्णरूपमन्यद्धनरूपं तदा भिन्नजातित्वादन्तरं कार्यमत्र भिन्नजातित्वादन्तरं जातं शर- संस्कृतानि स्फुटखण्डानि प्रथमखण्डम् १९७ स्वल्पचापांशैः ५४ । १२ गुणितम्७७५ । ३ पञ्चदशगुणात्पूर्वागतबाणात २५ । ४० । १५ शोधितं शेषम् १७६५। १२ द्वितीय- खण्ड ६१ चापांशाः ३। ५४ । १२चापांशाः ५। ४७॥ ५७ अनयोरन्तरांशैः १ । ५३ । ४५गुणितम्४९२ । ३ । २७ पूर्वशरशेषात् १७६५ । १२ शुद्धम् १२७३ । ९ शेष विषमं तृतीयखण्डम् २७४ अन्तरांशैः १ । ५३ । ७ तिथितः १५ शुद्धैः १३ । ६। ५३ गुणितम् ३५९३ एत- च्छेषात् १२७३।९ न शुद्धयति तेन शरशेषम् १२७३।९ अशुद्धेनास्फुटखण्डेन २७४ लब्धं लवाद्यम् ४ । ३८ । ४८ संशुद्धं खण्डांशम् ३।४ । ५२ उभाभ्यां युतम् १०।२६। ४७ षष्टिगुणम् ६२७ । ४७ चन्द्रगत्या ७२५ । ३५ भक्तं दिनादि ० । ५१ । ५० एनिर्दिनादिभिः पूर्वकाला- द्म्यं पातमध्यं पूर्वकालघट्यः ३० । ४० मध्ये युक्तम् . 19 CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri