पृष्ठम्:करणकुतूहलम्.djvu/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१४६) करणकुतूहलम् । १।२२ । ३० एवं कार्तिकवदि ८ भृगावुदयाद्घट्यः २२ । ३० पातमध्यमेतत्कालीनः सूर्यः ७ । ५। ४१।५० चन्द्रः४।७।२६ । ५७ पातः ९ । १२।१४। ३८ रविक्रान्तिः ८७१।४४चन्द्रशरः२०५। ५७स्पष्टक्रान्तिः ७७७ । ४४ उभयोः क्रान्तिसाम्यत्वाच्छुद्धं साधनमेता घटिकाः २२ । ३ अशुद्धेन २७४ भक्ता घट्यः ८।२ स्थितिरियं पातमध्यात् २२ । ३० शुद्धाः १४ । २८ उद- याद्गतघटीषु पातस्पर्शः पातमध्ये युता ३० । ३२ एवमुदया- द्गतघटीषु पातनिर्गमः मानं सूर्यस्य ११ । ३ चन्द्रस्य९।४८ अनयोरैक्यार्द्धम् १० । २५अङ्गुलादि त्रिगुणितं कलात्मकम् ३१ । १५ एवं स्पर्शकालीनमोक्षकालीनक्रान्त्यन्तरं प्रसाध्यं मानयोगखण्डतो यावदल्पिका स्थितिः प्रतीतः पश्चाद्यः करणपातमध्ययोर्हि निर्णीतः ॥ इति श्रीब्रह्मतुल्यवृत्तौ पाताध्यायो नवमः ॥ ९ ॥ अथ चन्द्रसूर्ययोर्ग्रहसम्भवाध्यायो व्याख्यायते तत्रादो शरसाधनमाह- द्विघ्नो मासगणस्त्रित्वृद्विभयुतो वर्षाभ्रदस्त्रांशयु- ग्वञ्चोक्तार्कघटीफलं शरहृतं स्वर्णं तु तस्मिँल्लवाः। युक्ता मासमितैर्गृहैरथ रखे राश्यर्द्धयुक्ताश्च ते तद्वाहू च लवा निजार्द्धसहिताः स्यादंगुलाद्यः शरः॥१॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri