पृष्ठम्:करणकुतूहलम्.djvu/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१५४) करणकुतहलम् । अथ स्वप्राशस्त्यमाह-- यथामति मया प्रोक्तं सम्प्रदायादथापि वा । उचिताऽनुचितं यन्मे तद्वाक्यं क्षम्यतां विदः ॥ १ ॥ विन्ध्याद्रिं निकषा पुरी सुविदिता सर्वर्द्धिवृद्धान्विता तन्नेतास्ति भटः स्ववंशतिलकश्चौलुक्यवंशोद्भवः । सुश्रीवीरमुदे सुनीतिनिपुणो हेमाद्रिरेखापुरो योऽभूद्यानभूपती न्स्थिरतरान्प्रोन्मूल्य राजन्यके॥२॥ वैशाख्ये खलु मन्त्रिणि प्रियवृषे दानप्रसूक्तौ सति मङ्गल्यादिकलामिते गतवति श्रीविक्रमात्संवति । मासे प्रौष्ठपदे विनायकतिथौ दैत्येज्यवारे वरे चक्रे श्रीगुरुभावतः सुमतियुग्घर्षेण चैषा मुदा ॥ ३ ॥ ग्रन्थाग्रन्थशतान्यस्य सार्द्धाष्टादशसंख्यया १८५० । ज्ञेयं चेदङ्कबाहुल्यान्यूनाधिक्यं न दोषकृत् ॥ ४ ॥ करणवृतावेतस्यां सुमतिहर्षरचितायाम् । गणककुमुदकौमुद्यांनिर्णीतः पर्वसम्भवः ॥ ५ ॥ इति श्रीसुमतिहर्षविरचितायां ब्रह्मतुल्यवृत्तौ गणककुमुद- कौमुद्यां ग्रहणसम्भवाधिकारोऽत्र सनीरदार्कम्- विचाराध्यायः समाप्तः ॥१०॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri