पृष्ठम्:करणकुतूहलम्.djvu/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (२३) चलकेन्द्रपूर्वम्” इति,नरपतावपि कार्य चोच्चफलं प्राग्वद्वितीये मन्दकर्मणि ।तेन संस्कृतमंदोच्चं संस्कृतं स्यात्परिस्फुटम्" इति । लक्ष्मीदासमृगांककारिभिरित्थमेव प्रतिपादितम्, अतो मध्य- ममन्दोच्चेन प्रथमफलानयनं ततः स्पष्टान्मन्दोच्चादानेयमिति पूर्वाचार्यमतमस्माकमप्येतदेवाभिमतम् । अथ शीघ्रकेन्द्रस्य त्रिभिस्त्रिभिर्भैः पदमिति पदे कल्पिते तस्य यातं तच्च राशित्र- यात्पतितं तद्गम्यं तयोर्गतगम्ययोर्यदल्पं तस्य कलाः कार्या- स्ताश्चतुःशतैः ४०० जना लब्धमंशादिकं फलं तेन कर्का- दिराशिषट्के गते भौमशीघ्रकेन्द्रेऽसृग्मृदृच्चं भौमस्य मन्दोच्चं हीनं कार्य मकरादिषट्कगते तु युतः सन् स्फुटं भौममन्दोच्चं स्यात् ५॥ अथ स्वल्पस्य लिप्ताभ्यः खखवेदैर्लब्धफलस्यांशादिफलस्य त्रिलवेन तृतीयभागेन भौमस्य पराख्यो भौमपरो हीनः सन् भौमस्य परः स्फुटः स्यात् ॥ अथ ज्यासाधनं सार्द्धेन्द्रवज्रयाह- रूपाश्विनौ २१ विंशति २० रंकचन्द्रा १९ अत्यष्टि १७ तिथ्यर्कनवेषुदस्स्राः॥ ६ ॥ ज्या- खण्डकान्यंशमितेर्दशाप्तं स्युर्भुक्तखण्डान्यथ भोग्य- निघ्नाः । शेषांशकाः खेन्दु १० हृता यदाप्तं तद्भुक्तखण्डैक्ययुतं भवेज्ज्या ॥ ७॥ एकविंशतिः २१ विंशतिः २० एकोनविंशतिः १९ मितानि नव खण्डानि- सप्तदश १७ पञ्चदश १५ द्वादश १२ नव ९पञ्च ५ द्वि २ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri