पृष्ठम्:करणकुतूहलम्.djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(३६) करणकुतहलम् । विस्था दशाष्टदशगुणा ५५ । ४४ । ५५ अन्त्या त्रिभक्तां चरखण्डानि ५५। ४४ । १८ उदयान्तरसंस्कृतः स्पष्टोऽ- र्कः १।३। ७ । ३४ अयनांशैः १८।१६ । १० युतः १।२१ । २३ । ४४ अस्य भुजोऽयमेव भुजगृहमितयोगः भुजे १ राशिस्तेनैकचरखण्डस्य योगः ५५ भुक्तं शेषांशाः २१ । २३ । ४४ भोग्यखण्डेन ४४ गुणितं ९४१ । २४ । १६ त्रिंशद्भक्तं लब्धेन ३१ । २२ भुक्तचरखण्डयोगो ५५ युक्तः ८६ । २२ सुगमत्वात् २२ त्यक्तमुत्तरगोले सायनार्कस्तेनर्णरूपाणि, अथ चरकर्मचरपलैः ८६ सूर्य- स्पष्टा गतिः ५७ । ९ गुणिता षष्ट्या भक्ता लब्धं विकला ८२ एवं चन्द्रस्य विकला १२०३ भौमस्य ७ बुधस्य १४८ गुरोः १६ शुक्रस्य ८७ शनेः १० राहोः ४ राहुं विना सर्वेषामृणम्, वक्रिणि विपरीतमिति वचनाद्राहोर्व- क्रत्वार्द्धनमेवं सर्वकर्म स्पष्टा औदयिका यन्त्रे लिखिताः॥२०॥ अथ तिथ्यादिसाधनं द्रुतविलम्बितद्वयेनाह- विरविचन्द्रलवारवि१२षड्६हृताः पृथगितास्ति- थयः करणानि च । कुरहितानि बवाच्छकुनिप्रभृ त्यसितभूतदलादि चतुष्टयम् ॥२१॥ ग्रहकलाः सरवीन्दुकलाहृताः खखगजैश्च ८०० भयोगमिती क्रमात् । अथ हृताः स्वगतैष्यविलि- प्तिकाः स्वगतिभिश्च गतागतनाडिकाः॥२२॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri