पृष्ठम्:करणकुतूहलम्.djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

(३८) करण तूहलम्। भक्ता लब्धं २७गतास्तिथयः कृष्णद्वादशीगता शेषं११।४१॥ ९ त्रयोदश्यागतं स्वहरात्पतितं गम्यम् ० । १८।५१ अस्य प्रतिविकलाः ६७८६० गतस्य प्रतिविकलाः २५२४१४० सूर्यचन्द्रगत्यन्तरेण ७८१।५२ विकलीकृतेन ४६९१२ भक्ता लब्धं गतघटिकाः५३।४८ अस्य गम्यस्य प्रतिविकलाः ६६८६० पूर्वभाजकेन ४६९१२ भक्ता लब्धा घटिका 1। २६ तिथिपत्रे ५४।२० तदिनोच्चौदयिकौ रविचन्द्रौ अथ त्रयोदश्यागता तत्र को हेतुरुच्यते-मासान्तत्वाच्चतुस्त्रिंशत्कला रामबीजस्यर्णत्वात्तिथिःपञ्चदशकला रामबीजशुद्धाचन्द्रात्सा- धिता घटिकाद्वयेनाधिका यत्र तिथ्यादिसाधनं भवति तद्यथा अत्रैव दिने रविः ।।३।६।१२ पञ्चदशकला रामबीजशुद्धाः स्पष्टचन्द्रः ९।७।२८ विरविचन्द्र इत्यादिना चतुर्दशी, एषा तिथिघट्यादि ५५।९ अथामावास्यामौदयिकश्चतुस्त्रिंशत्कला रामबीजासक्तौ स्पष्टो रविः १।४।५।२९ गतिः ५७ । २८ चन्द्रः ०।३।१७।१६ गतिः ८४०।५० कर्मशुद्धौ, आभ्यां तिथिरमावास्यैव ५०।५१।९ तिथिपत्रेमावास्या ४८।४५ यदत्रान्तरं तद्रामबीजभक्तं नान्यदिति ज्ञेयम्, मया बालावबो- धाय विस्तीर्योक्त्तं धीमन्तः स्वयमेव वदन्ति, अथ करणसा- धनं विरविचन्द्रांशाः ३३५२ षट्भक्ता लब्धं करणानि ५५ एकोनानि५४सप्तभक्ते शेषं५ बवादिगणने गतानि पञ्चकरणानि षष्ठं करणं भोग्यं वणिजमागतमस्य गतमंशादि ५।४१।९ स्वहरात्पतितं गम्यम् ० । १८ । ५१ गतस्य प्रतिविकला 0 CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri