पृष्ठम्:करणकुतूहलम्.djvu/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमदकौमुदीटीकासमेतम्। (४५) चासकृत्कालश्चेत्सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिक लग्नम्, आर्क्ष्या यदेष्टघटिकाविलग्नमर्काच्च तत्रौदयिकात्स- कृच्च । अथानुक्तमपि ऋणलग्नसाधनमुच्यते - तात्कालिक- सायनार्क भुक्तभागैः स्वोदयो हतस्त्रिंशद्भक्तो लब्धं भुक्तकाल- स्तमिष्टकालपलेभ्यः शोधयेच्छेषात्तत्पश्चादुदयाः शोध्याः शेषं त्रिंशद्गुणमशुद्धभक्तं लब्धमंशादिकमशुद्धराशेः शोध्यमयनांश- हीनं राश्यादिलग्नं स्यात, यथा रात्रिशेषघटी १० समयको रविः १ । २ । ५६ । ३८ सायनः १ | २१ । १२ । ४८ अस्य भुक्तभागैः २१ । १२ । ४८ स्वोदयपलानि २५५ गुणितानि ५४०९ त्रिंशद्भक्ते लब्धं रविभुक्तकालः १८० इष्टघटी १० पलेभ्यः ६०० विशोध्य शेषम् ४२० शेषात्पश्चादुदयराशिर्मेषस्तत्पलानि २२३ शुद्धानि शेषम् १९७ त्रिंशद्गुणम् ५९१० अशुद्धैर्मीनपलैः २२३ लब्धमं- शादि २६ । ३० । ८ एतदशुद्धराशेर्मीनतः शुद्धम् ११ । ३ । २९ । ५२ अयनांशहीनम् १० । १५ । १३ । ४२ जातमृणं लग्नम्, अथ भुक्तकालादिष्टेऽल्पे प्रकारः, भुक्ताल्प- काले खगुणाहतेऽर्कः स्वीयोदयाप्तांशहीनं लग्नं स्यात्, अय- नांशहीनञ्चेति-अस्मादिष्टकालानयनम्, तत्रार्कस्य भुक्तम् १८० उदयस्पष्टवृषपलैः २५५ गुणितम् १७९९ । ५६ त्रिंशद्भक्तं लब्धमिष्टकालपलानि ५९ । अत्र लग्नमधिकन्ते- नायमेवेष्टकालः यदा प्रष्टुर्भुक्तं तनुभोग्यार्थं सायनलग्नस्य ११ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri