पृष्ठम्:करणकुतूहलम्.djvu/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

O गणककुमुदकौमुदीटीकासमेतम् । (४९) २६ पतितः ९।५१ अयमिष्टहरः । अथेष्टच्छायाकर्णमाह- अथ नतं यदि पञ्चदशघटीयोधिकं स्यात्तदा नतेन हीनं दिनार्द्ध मेवेष्टहरः स्यात्, यथा नतम् १६ दिनात्पतितम् ० २६अयमेवेष्टहरःप्राय उदय एव भवति, प्रथमखण्ड इति चर- पलानि प्रथमखण्डेन भाज्यानि लब्धस्यार्द्ध वा अथवा चरपला- नामर्द्धं प्रथमचरखण्डेन भक्तं लब्धं तुल्यमेव, ततः स्वगुणितेनैव तदेव गुणितं स्वकीयेन षष्ठांशेन विवर्जितं दशभिर्युतं तत्पलकर्णे- न गुणितं हृतिः स्यात्, अथाक्षकर्णानयनम्, अक्षप्रभा भुजः शङ्कः कोटिःतद्वर्गपदं कर्णःस्यादितीष्टहरेण भक्तःलब्धमङ्गुला- दिरिष्टकर्णो भवति, यथा चरपलानि ८६ प्रथमचरखण्डेन५५ भजेल्लब्धम् १।३३ अर्द्धम् ४६अथवा चरपलानामर्द्धम् ४३ प्रथमचरखण्डेन हतं ४६ तुल्यमेव, अस्य स्वगुणितं वर्गः ३५ अयं स्वकीयेन षडंशेन ६ रहितम् २९ दश १० युतम् १० । २९ पलकर्णेन हतमक्षकर्णार्थं पलभा ५ । ३० भुजः शङ्कः १२ कोटिः भुजवर्गः ३० । १५ कोटिवर्गः १४४ अनयोर्योगः १७४ । १५ अस्य मूलम् १३ । १३ अक्षकर्णः अनेन दशयुतं १० । २९ गुणितम् १३८ । ३३ अयं हृतिरिष्टहरेण भक्तेष्टकर्णोङ्गुलादि १४।५रवियुतोनित- कर्णहतेःपदमिति को द्विस्थ एकत्रद्वादशयुतः २६।५ अन्य- त्रोनः २॥ ५३ उभयोर्घातस्य ५४ । २० मूलम् ७ । २३ इष्टघटीसमये द्वादशाङ्गुलशङ्कोर्द्युतिश्छाया जाता ७।२३ अथ ३ CC-O. Kashmir Research Institute, Srinagar. Digitized by eGangotri