पृष्ठम्:करणकुतूहलम्.djvu/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

(५८)करणकुतूहलम् । । कलादिना ११ । ५३ युतः, एवं गम्यघटीभिश्चन्द्रगतिः ८२ ९ । ३५ यातघटी ३।११ गुणिते षष्टया भक्ते कलादिफलेन युतौ गम्यत्वात्स्वल्पान्तरत्वाद्विकलाभेदेऽपि न दोषः । अमा- वास्यायां रविचन्द्रौ राश्यादिसमौ पूर्णिमायां च षड्राश्यन्तरे लवादिसमौ तात्कालिकश्चन्द्रः २॥ ०।१६।८ सूर्यः । ८। ०।१६।१० पातः४।१।३६ । १५॥छ॥४॥ अथ शरसाधनमुपजात्याह- सपाततात्कालिकचन्द्रदोर्ज्या त्रिघ्नी कृताप्ता च शरो- ऽङ्गुलादिः । सपातशीतद्युतिगोलदिक्स्यान्मेषा- दिषङ्भं खलु सौम्यगोलः॥५॥ सपातति-तात्कालिकपातेन सहितस्य तात्कालिकचन्द्रस्य भुजज्या कार्या सा त्रिभिर्गुणिता कृतैश्चतुर्भिर्भुक्ता लब्धमंगु- लादिः शरः स्यात् । सपातचन्द्रस्य गोलवशाद्दिग्यस्य तादृशः सपातचन्द्रे सौम्यगोलस्थे सौम्यशरः याम्यगोलस्थे याम्यशरः सगोलः कथं दिगित्याह-मेषादीति-मेषादिराशिषड्भं सौम्य- गोलः, अपरं तुलादिषङ्गं याम्यगोलः यथा पातः ४।१ । ३६।१५चन्द्रः २।०।१६।८संयुतः सपातचन्द्रः६।१।५२ । २३ भुजः । १॥५२॥ २३ ज्या ३। ५६ त्रिघ्नी ११ । ४८कृताप्ता २।५७ शरोंडगुलादिः सपातचन्द्रो दक्षिणगोले तेन दक्षिणः ॥ ५॥ अथायनज्ञानं प्रकारान्तरेण शरानयनं सार्द्धे- न्द्रवज्रयाह- ० CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri