पृष्ठम्:करणकुतूहलम्.djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

करणकुतूहलम् । (७६) ।४०।२३ उच्चम् ६।११।२।५६ पातः२।२६।२० चन्द्रे रामबीजं कलाद्यर्णम् १५ रविमन्दफलमृणम् ०।२८।३६ स्पष्टोऽर्कः३।०६।३४ चन्द्रमंदफलं धनम् ४।४१।५० स्पष्ट चन्द्रः२।२४।१।५७पातः२।२६।५५अयनांशाः१७।५७। २० चरमलानि १०३ ऋणमतस्तिथिघटी एष्या २८।४६ दिनार्द्धम् १६।४३ दिनम् ३३।२६ रात्र्यर्द्धम् १३।१७ रात्रिः २६।३४ द्युदलगतघटीनामिति, दिनार्द्धम् १६।४३ गतघटी २८।४६ अनयोरन्तरं पश्चिमनतम् १२।३ चन्द्रस्य सहचरत्वं तुल्यमेव यदा रात्रावमावास्यान्तो भवति तदा रात्रिशेषघटीयुक्तमित्युक्तवन्नतं साध्यम् । अथ नतफलार्थं नतविहीनहतैरित्यादिना नतेन १२।३ खगुणा हीनाः १७॥ ५७ नतेनैव १२।३ गुणाः२१६ एभिः खशरभानुभुवः ११ २५० भक्ता लब्धम् ५२।५ दश १० रहितं जातो रविहरः ४२।५ असौ ४२॥५ स्वदशांशेन ४।१२ हीनो जातोंशादि- चन्द्रहरः ३७।५२ निजफलं निजहारह्रतमिति सूर्यनतफलं कलादि०।४० चन्द्रनतफलं कलादि ७।२२ रवौ पश्चिमन- तत्वाद्धनं नतफलसंस्कृतो रविः ३।०७।१४ चन्द्रस्य पश्चि- मनतत्वाच्चन्द्रे२।२४।१।७ऋणं नतफलसंस्कृतश्चन्द्रः२।२३। ५३।४५।अथ भुक्तेर्नतफलानयनमाह रविगतिफलम् २।५५ हारेण ४२।५ हृतं फलं विकला ३ रविवद्भुक्तौ संस्कृते जाता रविगतिः ५६।५८ चन्द्रस्य गतिफलम् २९।१५ धनं हारेण भक्तं लब्धं कलादि 0।४६ अपरकपालत्वाद्भक्तौ ८१९।५० CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri