पृष्ठम्:करणकुतूहलम्.djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

O (८०) करणकुतूहलम्। तात्कालिकः सूर्यः ३ । ० । ३८ । २० सायनः ३।१८।३५।४० दर्शान्तः३२।४६ अस्माल्लग्नं कार्यम् ९।१४।३९।३७ वित्रिभम् ६।१४।३९।३७ अस्मात् क्रान्तिः ५।५३।४८ याम्या नतांशाः ३०।२८।५७ उन्न- तांशाः५९।३१।३ एषां ज्या १०३।२५ सायनयोर्वित्रि- भसूर्ययोरन्तरम् २।२६।३।५७ अस्य ज्या ११९।२२ खराम ३० भक्ता घटिकादिलम्बनं मध्यमम् ३।५९ प्राग्व- स्पष्टम् ३।२५ पश्चिमकपालत्वात्तिथौ २९।२४ धनम्३२॥ ४९ उत्तरे तात्कालीनो रविः ३।०।३८।२२ सायनः ३॥१८॥३५॥४२ सायनलग्नम् ९।१४।५७।२१ वित्रि- भम् ६।१४।५७।२१ क्रान्तिः ६।०।५६ दक्षिणा नतांशाः ३०॥३६।५ याम्या उन्नतांशाः ५९।२३।५५ नतज्या ६१।३ उन्नतज्या १०३।१६ वित्रिभसूर्ययोरन्तरम् २।२६। २१॥३९ अस्य ज्या ११९।१६ खराम ३० भक्ता घटि- कादिलम्बनम् ३।५८ स्पष्टलम्बनम् ३।२५ जातं स्थिरं लम्बनम् ३।२५ दर्शान्ततिथौ २९।२४ धनं जातः स्थिरो दर्शान्तः ३२।४९ मध्यग्रहणकालोयम् । अथ नत्यानयनम्। नताशजीवेति नतांशानां ज्या स्वदशांशेनान्विताष्टभक्ता लब्ध- नतांशानां दिगेव दिग्यस्याः सा नतांशदिक्, यथा स्थिरलम्ब- नानयनमङ्गुलाद्या नतिः स्यात् नतांशदिक् नतांशाः ३०।३ ६।५ एषां ज्या ६१।१ इयं स्वदशांशेन ५।५ युक्ता ६६।६ अष्टभिर्भक्ता लब्धम् ८।१५ इयमङ्गुलाया नतिः सदैव CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri