पृष्ठम्:करणकुतूहलम्.djvu/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(८४) करणकुतूहलम्। २० गुणम् १२०।२० छाद्येन १०।२१भक्तं विश्वा११।३७ अथ स्थित्यानयनम् द्विघ्नाच्छरात् ९।२२ छन्नेन ६।१ युता १५॥२३ हतात् ९२।३३ मूलम् ९।३७ खाष्टेन्दु १८०। १७३१।० चन्द्रार्कयोर्गत्यन्तरेण ७६२।६ भक्तं घटिका- दिकं स्थित्यर्द्धम् २।१६प्रायशः सूर्यग्रहणे विमर्दाभावः॥७॥ अथ स्पर्शमोक्षमिन्द्रवज्रार्द्धनोपजात्या चेन्द्रवज्रयोप- दिश्योपजात्याह- स्यातां स्फुटौ प्रग्रहमुक्तिकालौ सकृत्कृते लम्बन- के सकृत्स्नः । तन्मध्यकालान्तरगे स्थिती स्फुटे शेष शशाङ्कग्रहणोक्तमत्र हि ॥८॥ सकृस्थित्येत्यादिना गणितेन तिथ्यानयनप्रकारेणागतस्ति- थ्यन्तः स्पर्शकाले साध्ये स्पर्शस्थित्योनः कार्यः मोक्षे साध्ये मोक्षस्थित्या युक्तः कार्यस्तादृशात्तिथ्यन्तात्पूर्वोक्तप्रकारेण लम्बनं संसाध्यं द्विःस्थाप्यः एकस्मिन् स्थितिलम्बनं तस्मिन् तिथौ हीनयुक्ते तिथ्यन्ते स्वमृणं प्राग्वद्विधेयं तस्मात्तात्कालि- कः स्पष्टः शरः स्थितिश्च कार्या तया स्थितया स्थित्या स्पर्श- मोक्षयोरूनयुक्ते गणितागततिथ्यन्ते द्वितीयस्थानस्थितं लम्बनं स्वमृणं कार्य तस्मात्पुनर्लम्बनं स्फुटशरः स्थितिश्चेत्येवमसकृ- द्यावदवशेषः स्यादेवं ग्रहमुक्तिकाले स्फुटौ स्तः, यदि सकृद्वि- धिना लम्बनं तदा सकृदेवायातौ प्रग्रहमुक्तिकालौ स्तः, तयोः स्पर्शमुक्तिकालयोःमध्यग्रहणकालयोर्येअन्तरे तद्गते स्पर्शमोक्ष- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri