पृष्ठम्:करणकुतूहलम्.djvu/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (८५) स्थिती स्फुटौ स्तः, स्पर्शकालमध्यकालयोरन्तरं स्पर्शस्थितिः मोक्षकालमध्यकालयोरन्तरं मोक्षस्थितिरित्यर्थः । यथा मध्यस्थित्या २।१६ गणितागततिथ्यन्तः २९।२४ स्पर्श- त्वादूनः २७।८एतत्कालीनः सूर्यः ३।०।३२।१९ इष्टकाले २७।८ सायनः ३।१८।३०।१९ सुखादुत्क्रमलग्नं सायनम् ८।१३।१७।५ वित्रिभम् ५।१३।१७।५ क्रान्तिः६।४०। ५८ नतांशाः २७।५४।११ उन्नतांशाः ७२।५।४९ ज्या ११४॥२ त्रिभोनलग्नार्कयोरन्तरम् १।२४।४६।४६ ज्या ९७।४४ खरामभक्ता ३।१५ मध्यमलम्बनं स्पष्टलम्बनम् ३।५ धनं पृथगेवं लम्बनं स्थित्यूनं गणितागतेन २७।८ धनं जातम् ३०।१३ स्थित्यर्थं यथा ३०।१३ एतत्कालीनसूर्यः ३।०।३५॥५५ नत्यर्थ वित्रिभं सायनम् ५।२९।३३।३७ नतांशाः २४॥२४॥३३ दशमनतज्या ४९।२२ नतिर्याम्या ६।४१ एतत्कालीन ३०।१३श्चन्द्रः ३।०।४६।१४ पातः २।२६।२१।३१।योगः५।२७।७।४५शरः४।३१ सौम्यः नतिसंस्कृतः स्पष्टशरो याम्यः २।१० मानयोगार्द्धम् १०॥ ४२ शरेण २।१० हीनम् ८।३२ छन्नम् । शरात् २।१० विघ्नात् ४।२० छन्नेन ८।३२ युत १२॥५२ हतात् १०९ ।४७मूलम् १०।२९ स्थितिः २०२८ अनया गणितागतति- थ्यन्तः २९।२४ स्पर्शत्वाद्धीनः २६ । ५६ अस्मिन्पृथ- क्स्थापितम् ३।५ धनं जातं स्थूलस्पर्शकालः३०।१२ एवम- CC-O. Kashmir Research Institute, Srinagar. Digitized by eGangotri