पृष्ठम्:करणकुतूहलम्.djvu/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (८७) ३३ स्थित्यर्थम् ३०। ३३ एतत्कालीनवित्रिभम् ६।१। ३२ । ३५ नतिः६ । ५ सपातचन्द्रः ५। २७ । १२। ५९ शरः ४ । २४ स्पष्टशरः २। १९ स्पार्शिको दक्षिणः स्थितिः २।२८ अनयोनतिथ्यन्ते २६ । ५६ पृथक्स्थं लम्बनं धनं २।२५ जातः स्थिरस्पर्शकालः ३० । २१ स्थिरमध्यग्रहणकालः ३२ । ४९ अनयोरन्तरं स्पष्टा स्पर्शस्थितिः २।२८ अथ सकृल्लम्बनेन स्पर्शकालः साध्यते यथा मध्या मध्यस्थितिः २ । १६ गणितागततिथ्यन्तः २९ । २४ ऊनः २७ । ८ एतत्कालीनसायनसूर्यः ३ । १८।३० । ९ सायनवित्रिभम् ५ । १३।१७।५ अनयोरन्तरम् १ । २४ । ४६ । ५६ भागाः ५४ । ४६। ५६ भवाप्ता ४ गतपिण्डः २१९ गतगम्यपिण्डयोरन्तरेण १६ शेषांशादिः १० । ४६ । ५६ गुणितम् १७२ । २८। १६ गतपिण्डे २१९ गम्यपिण्डस्याधिकत्वाद्युतः २३४ । ४० षष्टिभक्ता३ । ५४ उन्नतज्यया ११४ । २ गुणितम् ४४४ । ४३ नखेन्दुभक्तम् ३ । ४२ स्पष्टं सकृल्लम्बनम् ३ । ४२ अनेन स्थित्यूनतिथ्यन्तः २७ । ८ धनम् ३० । ५० स्थिरः स्पर्शकालः । एतत्कालीनलग्नान्नति : साध्या, एतत्कालीनसपातचन्द्राच्छरः साध्यः । अथ मोक्षकाला नयनम्-मध्यस्थित्या २।१६ गणितागततिथ्यन्तो २९ । २४ युक्तः ३१ । ४० एतत्कालीनोऽर्कः३। ० । ३७ । १८ सायनः ३ । १८।३४ । ३८ सायनवित्रिभम् ६ । - CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri