पृष्ठम्:करणकुतूहलम्.djvu/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

o (८८) करणकुतूहलम् । ८।८।४ क्रान्तिर्याम्या ३ । १६ । ४२ नताशः २७ । ५१ । ५२ उन्नतांशाः६२।८।८ज्या १०५। ५५ वित्रिभार्कयोरन्तरम् २ । १९ । ३४ । २६ ज्या ११७। ४७ लम्बनम् ३ । ५५ स्पष्टलम्बनम् ३ । २७ पृथक स्थितियुक्तगणितागततिथ्यन्ते ३१ । ४० युतं जातम् ३५ । ३५ । ७ एतत्कालीनरविचन्द्रपाताः सूर्यः ३। ०।४।३४ चन्द्रः३ ।। ५४ । १३ पातः २ । २६ । २१ । ४६ सायनोऽर्कः ३ । १८ । ३७ । ५४ रात्रिगतघटी १।४१ समयिकं लग्नम् ९।२८।३३।५७ वित्रिभम् ६।२८।३३।५७क्रान्ति- र्याम्या ११।८।४८ नतांशाः३५।३३।५७ उन्नतांशाः५४। १६।३नतिर्दक्षिणा९।३५ तिथिः२४अथशरार्थसपातचन्द्रः ५।२८।१५।५९ शरः सौम्यः २।५४ नतिसंस्कृतस्पष्टशरो याम्यः ६।४१ छन्नम् ४।१० शरात् ६।४१ द्विघ्नात १३।२२छन्नायुतहतान्मूलम् ८।२३ स्थितिः १।५८ अनया गणितागततिथ्यन्तः २९।२४ युतो जातः ३१।२२अस्मिन पृथक् स्थापितं लम्बनम् ३।२७ युतं जातम् ३४।४९स्थूलो मोक्षकालः, असत्कर्मणार्थमेतत् ३४।४९ कालीनः सूर्यः ३।१८।३७।३७ रात्रिगतघटी १।२३ समयिकं सायनवि- त्रिभम् ६।२६।४७।२७क्रान्तिर्याम्या १०॥३०॥२०॥नतांशा ३५।५।११।उन्नतांशा ५४॥५४॥४९ एषां ज्या ९७।५३ 1 CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri