पृष्ठम्:करणकुतूहलम्.djvu/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (९१) स्पर्शवलनमुत्तरे ग्रस्तान्मोक्षकालीननते तत्रादौ नतानयनम्- रात्रिशेषगत इत्यादिना रात्रिगतघटी १।९ दिनदलयोर्योगः १७॥५२ पश्चिमनतं खाङ्काहतम् १६०८ दिनार्धेन १६। ४३ भक्तं लब्धा नतांशाः ९६।५।३० भुजः २।२३।५४। ३० ज्या ११९।४१ अक्षांशैः २४।३५।९ गुणिता २९॥ ४२।३० त्रिज्यया १२० भक्ता लब्धम् २४।३१ आक्षजं पलनं याम्यम् २४।३१ उदयाद्गतघटी ३४।३५ समयिकः सूर्यः ३।०४५।४१ सायनः ३।१८।३७।२४ भुजः२॥ ११॥२२॥३६ कोटिः०।१८।३७।२४ ज्या ३८।१४ पञ्चभक्ता ७।३९ जातमायनं वलनं याम्यं दक्षिणायनत्वादक्षि- णयोरायनाक्षजयोरेकदिक्त्वाद्योगोंऽशाः ३२ । १० ज्या ६ ३।४१ मानैक्यार्द्धेन १०।४२ गुणिता ६८१।२४ त्रिज्यया १२० भक्तं लब्धमङ्गुलादिस्पष्टमोक्षवलनम् ५।४० याम्यम् ॥८॥ अथ ग्रहणे ग्रहस्यानादेशतां वर्णज्ञानं चेन्द्रवज्रयाह- अर्कांशकोऽर्कस्य विधोर्नृपांशो नादेशनीयः खलु खण्डितोऽपि । अल्पार्द्धसर्वग्रहणे शशी स्यार्द्धूम्रो सितो बभ्रुरिनस्तु कृष्णः ॥९॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबु- द्भिवल्लभे रविग्रहस्य साधनम् ॥५॥ अर्कबिम्बमानस्य द्वादशांशतुल्योऽर्कग्रासो नादेशनीयः, विधुबिम्बमानषोडशांशतुल्यो विधुग्रासो न वक्तव्यः । अल्प- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri