पृष्ठम्:करणकुतूहलम्.djvu/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(९४) करणकुतुहलम् । षस्योदये पञ्चदशभिः १५ सहान्तरमितैर्गम्योऽधिकैरिष्टदिनाद्ग- तोदयः, अस्तो वेदगजाग्निभिः सहान्तरं ततः प्राग्वज्ज्ञेयं यथा शाके १५४३ लौकिकाषाढकृष्णे ४ भौमे गताब्दाः ४३८ अधिमासाः १६२ अहर्गणः १६००७४ अयं गताब्दानां ४३८दशांशेन ४३।४८ युतः १६०११७।४८पञ्चाभ्रभूमि १०५ र्हीनः १६००१२।४८ नन्दनवाग्निभि ३९९ र्भक्ता लब्धस्य न प्रयोजनं शेषम् १३।४८ पञ्चदशायो हीनस्तेन गम्योदयः। शेषस्पष्टीकरणम्-अथ वृषस्य द्वितीयपक्षे रवि- स्तेनार्कघटीपलं ६ द्वादशगुणम् ७२ षष्टया लब्धं दिनादि १ । १२ मकरादित्वाच्छेषम् १३।४८ धनं जातम् १५।० अथ रविः १।२९ उदयत्वाद्विराशि २ युतं ३।२९ तस्यार्क- घटीफलं ६ त्रिंशद्गुणितम् १८०० षष्ट्या भक्तम् ३।०।० लब्धं दिनादि कर्कादित्वाच्छेषे १५।० ऋणं जातम् १२।०।० पुनः सङ्क्रान्तेरुदयः २५६ खखाग्निभि ३०० र्हीनोऽत्र हीनो न भवति तेन शोध्यो न शुद्धयेद्यदा तदा कार्यं व्यस्तवि- शोधनमिति तेनोदयः २५६ खखाग्नि ३०० शुद्धः ४४ तिथिगुणः ६६० वृषोदय २५६ पलैर्भक्तं लब्धं दिनादि ३॥३४।४१ गुरूदयत्वाद्धनं शेषं परं व्यस्तं तदुक्तमिति शेषम् १५।०।० ऋणे कृते शेषम् ९।२५।१९ स्पष्टं जातं पञ्चद- शभिः १५ सहान्तरम् ५।३४।४१ एभिर्दिनादिभिरिष्टदिना- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri