पृष्ठम्:करणपद्धतिः.pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणपद्धती एवं युगोक्ता भगणादयस्ते दिनानयनास्तु भवन्ति कल्पे । चतुर्दश स्युर्मनवोऽत्र तेषां युगानि रासप्रमितानि यस्मात् ॥ ६ ॥ कृतत्रेताद्वापराख्यः कलिश्चैते युगामयः | युगाङ्घयस्तु कल्पेऽस्मिन् धिगादित्यमिता गताः ॥ ७ ॥ गतवर्षान्तकोलम्बवर्षास्तरळगान्विताः । कल्यन्दा धीस्थकालाढ्याः शकाव्दा वा भवन्ति ते ॥ ८ ॥ कल्यन्दतः प्रियहताद् गतमासयुक्ता- च्चान्द्राख्यमासगुणिताद्रविमासलव्धः । नागाहतस्तिथियुतः क्षितिवासरघ्न- चान्द्रैदिनैरपहृतो युगणोऽच्छवारात् ॥ ९ ॥ गुणहारान्तरगुणितं गुण्यं हाराहृतं तु वा गुण्ये । गुणकाधिकाल्पकत्वे स्वमृणं कुर्यात् फलस्य संसिद्ध्यै ॥ अहर्गणात् खेचरपर्ययमाद् धरादिनाप्ता भगणादिखेटाः । त्रिभान्वितं तत्र भवेद् विधूचं विधुन्तुदश्चकंदलाद् विशुद्धः ॥ ११ ॥ वाग्भावोनाच्छकान्दाद् धनशतल- यहान्मन्दवैलक्ष्यरागैः प्राप्ताभिर्लिप्तिकाभिर्विरहितत- नवश्चन्द्रतचुङ्गपाताः । १. 'स्मिन्' ख. पाठ.