पृष्ठम्:करणपद्धतिः.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्याय | शोभानीरूढसंविद्गणकनर- हतान्मागराप्ताः कुजाद्याः • संयुक्ता ज्ञारसौराः सुरगुरुभ्भृ- गुजौ वर्जितो भानुवर्जम् ॥ १२ ॥ नाहतं भागितभानुमध्यं हत्वा धनाद्यैर्गुणकैरिहोक्तैः । 'मन्दादिहारैर्विभजेदवाप्ताः कार्याः शशाङ्कादिपु तत्पराद्याः ॥ १३ ॥ धीभावाः कलिदिनगणाल्लभ्यते गुण्यसंज्ञ- स्तच्छेपोनः कलिदिनगणः खण्डसंज्ञो ग्रहाणाम् । गुण्यात् तत्तद्भगणगुणितादूनमूच्र्छाशुभाप्ताः खेटास्तुगस्त्रिभवनयुतः षड्भशुद्धोऽत्र राहुः ॥ १४ ॥ गुण्यात् तिथीशगुणिताद गिरितुगनिघ्नं पोतं त्यजेदथ धनादिगुणाहतं तत् । मन्दादिहारहतपोतहृतं यथोक्तं कुर्याद् विहगमकलादिपु ते ध्रुवाः स्युः ॥ १५ ॥ भूदिनाद घुगणेनाप्तो हारस्तेन स्वपर्ययात् । भगणाया ग्रहास्तत्र शश्युच्चे भत्रयं क्षिपेत् ॥ १६ ॥ ते तु मण्डलाच चार्धमपि योजयेत् । हारेण भूदिनाहन्धो व्यगणः सण्डसंज्ञकः ॥ १७ ॥ तत्राधिक मुतोनं वा क्रमादृणधनात्मकम् । स्वस्वमध्यममुक्तिप्तमेतत् भास्करपर्यगे ॥ १८ ॥ १. 'निहवा' रु. पाठ. २. 'अ' स पाठ.